SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ एषा गतिर्निगदिता परमस्पृशन्ती वेगप्रकर्षवशतस्तुलनातिगा च । भव्यात्मनां जगति नाऽपि च शङ्कनीया व्युच्छिन्नतैवमिह यत् तदनन्तसंख्या ॥ ४१ यस्मादनन्तगुणितेयमनन्तसंख्या यस्या निदर्शनमलं समयावली स्यात् । भव्यत्वमप्यमुकजीवगतं नु शक्तिमात्रं यतो न परिपाकमिदं प्रयाति ॥ ४२ काष्ठं यथोचितमपि प्रतिमाविधानसंस्कारमेव लभते न कदाऽपि किञ्चित् । जीवेषु केचिदिह सन्ति तथा प्रकारा बोध्यं किलैतदिह सद्व्यवहारदृष्ट्या ॥ ४३ तत्त्वाङ्गमेव च नयो व्यवहार एष शुद्धिं प्रवृत्तिविषयां यदसौ विधत्ते । संपादयेदिति स निश्चयसाधनं चाऽनेकान्तसिद्धिरनयैव भवेत् सुनीत्या ॥ ४४ एषोऽस्तु केवलमलं परिशुद्धरूप आज्ञा त्वियं भगवतस्तु समन्तभद्रा । गम्या कषादिनिकषोत्तरणात् त्रिकोटिशुद्ध्या परं पुनरबन्धकमुख्यसत्त्वैः ॥ ४५ Jain Education International For Privat123 Personal Use Only www.jainelibrary.org
SR No.001168
Book TitlePanchsutrakam
Original Sutra AuthorN/A
AuthorBhuvanchandra, Kirtiratnavijay, Dharmkirtivijay, Kalyankirtivijay
PublisherBhadrankaroday Shikshan Trust
Publication Year2006
Total Pages142
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Spiritual, & philosophy
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy