SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ सुत्तगा० ८३-८७ ] सूयगडंगसुतं बिइयमंगं पढमो सुयक्खंधो । सयणे, एत्थ आदाणं सारक्खति । अथवा चरियागहणेण समितीओ गहिताओ, आसण-सयणगहणेण कायगुत्ती, "एक्कग्गहणेण गहणं” ति काऊण मण-वइगुत्तीओ वि गहिताओ । भत्त- पाणग्गहणेण एसणासमिई, एवं आदाण-परिट्ठावणियाई सूइयाओ । अंतसो इति जाव जीवितान्तः ॥ ११ ॥ ८६. एतेहिं तिहिं ठाणेहिं 'संजमेज सया मुणी । उक्कासं जलणं ममज्झत्थं च विगिंचए ॥ १२ ॥ ८६. एतेहिं तिहिं ठाणेहिं० सिलोगो । एतानीति यान्युक्तानि । इरिया एगं ठाणं १ आसण-सयणं ति बिइयं २ भत्त- पाणे ति ततियं ३ | अहवा एतेसु चेव इरियाइगेसु मणो-वयण-काएणं, अहवा इरियं मोत्तूण सेसेसु उग्गम-उप्पायनेसणासु संजमेज सया मुणी, सदा सर्वकालम् । इयाणिं एतेसु संजमंतो इमानन्यानध्यात्मदोषान् परिहरेत्, तद्यथा — उक्कासं जलणं णूमं० सिलोगो [पच्छद्धं] । उक्कस्यतेऽनेनेति उक्कासो मानः । ज्वलत्यनेनेति ज्वलनः क्रोधः । नूमं णाम अप्रकाशं माया । अज्झत्थो णाम अभिप्रेतः, स च लोभः ॥ १२ ॥ स एवं 'परसमयाः न सद्भावः' इति मत्वा सम्यग्दृष्टि - ज्ञानवान् यथोक्तेषु मूलोत्तर - 10 गुणेषु यतमानः ८७. समिते तु सदा साधू पंचसंवरसंवुडे । सितेहिं असिते भिक्खू आमोक्खाए परिव्वज्जासि ॥ १३ ॥ त्ति बेमि ॥ ॥ पैढमं अज्झयणं सम्मत्तं १ ॥ १ संजते सततं मुणी खं १ खं २ पु १ पु २ वृ० दी० । णूमं ६ पाताद्याः, चूसप्र० ॥ सूय० सु० ७ Jain Education International ८७, समिते तु सदा साधू० सिलोगो । समिते तु तेषामेवोत्तरगुणानां पूर्वोक्तानां परिसमाननं क्रियते । सदा 15 नित्यम् । तुः विशेषणे । साधयतीति साधुः । पञ्च संवराः प्राणातिपातविरमणाद्याः, तत्संवृतत्वान्न पापमादत्ते इति । स एवं संवृतत्वात् सितेहिं असिते भिक्खू, सिता बद्धा इत्यर्थः, गृहि- कुपाषण्डादिभिर्गृह-कलत्र-मित्रादिभिः सङ्गैः सिताः, तेषु सितेषु असितः अबद्ध इत्यर्थः, तैर्याच्यमानः ता[न] नाश्रितो वा अणसितः । एवं कथम् ?, उक्तं हि - " जणमज्झे व वसंतो एगंतो ०" [ ] आङ् – मर्यादा-ऽभिविध्योः, परि - समन्ताद् आदि-मध्या - ऽवसानेषु, यावन्न ताव आमोक्खाएँ परिव्वज्जासि त्ति बेमि, शिष्योपदेशः ।। १३ ।। गतः सूत्राणुगमो । इदाणिं णया— I से णायम्मि हितव्वे० गाधा ॥ सव्वेसि पि णयाणं० गाधा || ॥ प्रथमाध्ययनं समाप्तम् १ ॥ १ पु २ वृ० दी० ॥ २ उक्कसं खं १ ख २ पु १ मज्झं च १ ॥ ४ आमोक्खा य पु २ सा० वृ० दी० ॥ ७ खाये पवा० मो० ॥ ४९ For Private & Personal Use Only 5 पु २ ॥ ३ णूमं मज्झत्थं च खं २ ५ समयज्झयणं सम्मत्तं पु २ ॥ 20 www.jainelibrary.org
SR No.001152
Book TitleAgam 02 Ang 02 Sutrakrutangsutra Vol 1 Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year1975
Total Pages262
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, G000, G001, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy