SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ सुत्तगा० ६६-७१] सूयगडंगसुतं बिइयमंगं पढमो सुयक्खंधो । ४३ याता कि णाहिंति संवरं ? । का तर्हि भावना ? - तद्धि तैरात्मनैव पूर्वं पापं कृतम्, पश्चाद् हेत्वन्तरतः तेष्वपि विपकं, तद्यथानाम कृष्यादीनि कर्माणि स्वयं कृत्वा तत्फलमुपभुञ्जाना ब्रुवते - यदस्मासु किश्चित् कर्म विपच्यते तत् सर्वमीश्वरकृतमिति । एवं तस्स दुक्खस्स समुत्पादमयाणंता कहमणिपुणा संसारगतयो ( गतीः) ज्ञास्यन्ति ? संसारदुक्खणिस्सरणोवायं च कथं णाहिंति संवरं ॥ १० ॥ भणिया कडवादिणो । तेरासिइया इदाणिं ते वि कडवादिणो चेव । तेरासिया णाम जेसिं ताई ऐक्कवीस सुत्ताइं तेरासियासुत्तपरिवाडीए ते भांति ६९. सुद्धे अपावए आसी इहमेगेसि आहितं । 'कीलावण-पदोसेण रजसा अवतारते ॥ ११ ॥ ६९. सुद्धे अपावए आसी० सिलोगो । तेषां हि यथोक्तधर्मविशेषेण घटमानोऽयमात्मा इह सुद्धाचारो भूत्वा मोक्खो अपापको भवति, अकर्मा इत्यर्थः । इहेति इहलोके मिथ्यादर्शनसमूहे वा । स मोक्षप्राप्तोऽपि भूत्वा कीलावण-पदोसेण रजसा अवतारते, तस्य हि स्वशासनं पूज्यमानं दृष्ट्वा अन्यशासनान्यपूज्यमानानि [च] क्रीडा भवति, मानसः प्रमोद इत्यर्थः, 10 अपूज्यमाने वा प्रदोषः, ततोऽसौ सूक्ष्मे रागे द्वेषे वाऽनुगतान्तरात्मा शनैः शनैः निर्मलपटवदुपभुज्यमानः कृष्णानि कर्माण्युपचित्य स्वगौरवात्तेन रजसाऽवतार्यते ॥ ११ ॥ ततः पुनरपि - ७०. यतश्चैवम् — इह संवडे भवित्ताणं सुद्धे सिद्धीए चिट्ठती । पुणो कालेऽणणं तत्थ से अवरज्झती ॥ १२ ॥ ७०. इह संबुडे भवित्ताणं सुद्धे सिद्धीए चिट्ठती० [सिलोगो] । इहेति इह आगत्य मानुष्ये वयः प्राप्य प्रव्रज्यामभ्युपेत्य 15 संवृतात्मा भूत्वा जानको नाम जानक एव आत्मा, न तस्य तज्ज्ञानं प्रतिपतति । यदि वा - एतत् शासनं न ज्वलति तत एवं प्रज्वाल्य किश्चित् कालं संसारेऽवस्थित्य " प्रेत्य पुनरपापको भवति" मुक्त इत्यर्थः । एवं पुनरनन्तेनानन्तेन कालेन स्वशासनं पूज्यमानं वा अपूज्यमानं वा दृष्ट्वा तत्थ से अवरज्झती, अवराधो णाम रागं दोसं वा गच्छति, ततः सापराधत्वात् चौरवद् रागद्वेषोत्थैः कर्मभिर्बाध्यते, ततः कर्मगुरुत्वात् पुनरवतार्यते, तेनैव क्रमेण शासनं प्रज्वाल्य निर्वाति च । उक्तं चदग्धे पुनः पुनरुपैति भवं प्रमध्य, निर्वाणमप्यनवधारितमी रुनिष्ठम् । मुक्तः स्वयं कृतभवश्च परार्थशूरस्त्वच्छासनप्रतिहतेष्विह मोहराज्यम् ॥ १ ॥ [ सिद्ध० द्वा० २ श्लो० १८ ] ॥ १२ ॥ Jain Education International ७१. एताणुवीय मेघावी बंभचेरं न तं वसे । पुढो पावादिया सव्वे अक्खातारो सयं सयं ॥ १३ ॥ ७१. एताणुवी मेधावी० सिलोगो | एवं त्रैराशिकमते चान्ये प्रागुक्ताः कुवादिनः, तांश्च स्वच्छन्दबुद्धिविकल्पैः पूर्वा-पराधिष्ठितमतीन् अनुचिन्त्य ज्ञात्वेत्यर्थः नैते निर्वाणायेति द्रव्यब्रह्मचेरं न तं वसे त्तिण तं रोएज्जा आयरेज्जा वाहिं समं वञ्जा संसरिंग वा कुर्यात् तेहिं ति, मा भूत् सेहमतिं वुग्गाहेज्जा । उक्तं हि —“शङ्का काङ्क्षा १ ‘“इच्चैइयाईं बावीसं सुत्ताइं तिकणइयाई तेरासियमुत्तपरिवाडीए” इति पाठो समवायाङ्गसूत्रे सूत्र १४७ पत्र १२८ - २ तथा नन्दीसूत्रे सूत्र ५६ पत्र २३६ - २ मध्ये दृश्यते ॥ २ आया इह खं १ खं २ पु १ पु २० दी० ॥ ३ पुणो किड्डा-पदो सेणं से तत्थ अवरज्झति खं १ ख २ पु १ पु २ वृ० दी० । किड्डा स्थाने खं २ पु १ पु २ कीडा पाठः ॥ ४ °रात्मना शनैः पु० ॥ ५ इह संबुडे मुणी जाते पच्छा होति अपावर । वियडं व जहा भुज्जो नीरयं सरयं तहा ॥ खं १ खं २ पु १ पु २ ० दी० ॥ ६ पेच्चा होति अपावर ७ यतचै ( ) तत् वा० मो० ॥ ८ दग्धेन्धनः पुनरुपैति इति द्वात्रिंशिकायां पाठः ॥ १० बंभचेरे ण ते वसे । पुढो पावादुया खं १ खं २ पु १ पु २ ब्रु० दी० ॥ चूपा० ॥ ९णुवीति खं १ खं २ पु १ पु २ ॥. 5 For Private Personal Use Only 20 25 www.jainelibrary.org
SR No.001152
Book TitleAgam 02 Ang 02 Sutrakrutangsutra Vol 1 Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year1975
Total Pages262
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, G000, G001, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy