SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ सुत्तगा० ६०२-५] सूयगडंगसुत्तं बिइयमंगं पढमो सुयक्खंधो। स एवं गुर्वाराधनायां वर्तमानः६०५. से सुद्धसुत्ते उवहाणवं च, धम्मं च जे विंदति तत्थ तत्थ । आदेज्जवक्के कुसले [य] पंडिते, से अरिहति भासितुं तं समाधि ॥ २७ ॥ ति बेमि॥ ॥ चउद्दसमं गंथज्झयणं सम्मत्तं ॥ १४ ॥ ६०५. से सुद्धसुत्ते उवहाणवं च० वृत्तम् । स इति स प्रन्थवान् , सुद्धं परिचितं अविच्चामेलितं च, उपधानवानिति तपोपधानवान् । धम्मं च जे विंदति तत्थ तत्थ, आज्ञाग्राह्या आगमेनैव प्रज्ञापयितव्याः, दार्टान्तिकोऽपि हेतूदाहरणोप संहारैः । अथवा तत्र तत्र इति स्वसमये परसमये वा, तथा ज्ञानादिषु द्रव्यादिषु वा, उत्सर्गा-ऽपवादयोर्वा यत्र यत्र तत् तथा द्योतयितव्यम् । आदेजवक्के आदेयवाक्य इति ग्राह्यवाक्यः । प्रत्यक्षः परोक्षज्ञानी वा खेदण्णे कुसले पंडिते, स एव अर्हति भाषितुं समाधिम् , समाधिरुक्ता धर्मो मार्गश्चेति ॥ २७ ॥ ॥ ग्रन्थाध्ययनं चतुर्दशमं समाप्तम् ॥ १४ ॥ १ कुसले वियत्ते, से खं १ ख २ पु १ पु २ वृ० दी० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001152
Book TitleAgam 02 Ang 02 Sutrakrutangsutra Vol 1 Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year1975
Total Pages262
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, G000, G001, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy