SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ २२२ णिजुत्ति-चुण्णिसमलंकियं [१३ आहत्तहियज्झयणं ५६२. से पेसले सुहुमे पुरिसजाते, जचण्णिते चेवं स उजुकारी । बहुं पि अणुसासिते जे तेहची, सैमे हु से होइ अझंझपत्ते ॥७॥ ५६२. से पेसले० वृत्तम् । पेसलो नाम पेसलवाक्यः, अथवा विनयादिमिः शिष्यगुणैः प्रीतिमुत्पादयति पेशलः । सुहुमो णाम सुहुमं भाषते अबहुं च अविघुष्टं च नोच्चैः । पुरुषजात इति से पेशलः सूक्ष्मः स जात्याऽन्वितः । स उजुओ, 5 उजुगो णाम संजमो, जं वा बुच्चति तं उजुगमेव करेति ण विलोमेति । सकारो दीपनार्थे द्रष्टव्यः, स पेशलः स सूक्ष्मः स अमोहः पुरुषो (? ष) जातः स जात्यादिगुणान्वितः स उजुकारी । बहुं पि अणुसासिते, यद्यपि कचित् प्रमादात् स्खलितो बलप्यनुशास्यते तथाप्यसौ तथाचिरेव भवति, अर्चिरिति लेश्या, तथेति यथा पूर्व लेश्या तथालेश्य एव भवति, पूर्वमसौ विशुद्धलेश्य आसीत् अनुशास्यमानोऽपि तथैव भवत्यतो । तथा च न क्रोधाद्वा मानाद्वा विशुद्धलेश्यो भवति । समो नाम तुल्यः, असौ हि समो भवत्यझझप्राप्तः, वीतरागैरित्यर्थः ॥ ७॥ इदाणिं माणदोसा सिस्सस्स वि आयरियस्स वि ५६३. जे आवि अप्पं Qसिमं ति मंता, संखाय वादं अपरिक्ख कुज्जा। तवेण वा हं अहिते त्ति णचा, अण्णं जणं पस्सति विबंभूतं ॥८॥ ५६३. जे आवि अप्पं वुसिमं ति णच्चा (मंता ). वृत्तम् । य इत्यनिर्दिष्टनिर्देशः । वुसिमं संय[म]मयमात्मानं बुसिमं ति मत्वा, अहं सप्तदशप्रकारसंयमवान् मत्वा नाम ज्ञात्वा । संखाए ति एवं गणयित्वा, अथवा संख्या इति ज्ञानम् , ज्ञानवन्तमात्मानं मत्वा । वदनं वादः, किं वदति ?, कोऽन्यो मयाऽद्यकाले संयमे सदृशः सामाचारीए वा। 16 अपरिक्ख णाम अपरीक्ष्य भणति रोस-पडिणिवेस-अकयण्णुताए वा, अथवा मानदोषादपरीक्ष्य वदति । माणदोसो णाम जं जं मदं करेति तं तं उवणति । तवेण वा हं अहिते ति णच्चा, षष्ठादीनां तपसां कोऽन्यो मया सदृशो भवतामोदनमुण्डानाम् ? । बिंबभूतमिति मनुष्याकृतिमात्रम् , द्रव्यमेव च केवलं पश्यति न तु विज्ञानादिमनुष्यगुणानन्यत्र प्रतिमन्यते । अथवा-"चिंध[भूत] मिति' लिङ्गमात्रमेवान्यत्र पश्यति, न तु श्रमणगुणान् उदकचन्द्रकवत् कूटकार्षापणवच्चेत्यादि ॥ ८ ॥ त एवंविधाः शिष्याः गुणहीनाः अशीले अशान्तौ च वर्तन्ते, सच्छीलाञ्च प्रलीयन्ते । केण ?५६४. एगंतकूडेण तु से पलेति, ण विजती मोणपदंसि "गोते। जे माणणऽद्वेण विउक्सेन्जा, वैसु पण्णऽणतरेण अबुज्झमाणे ॥९॥ ५६४. एगंतकूडेण तु से पलेति० वृत्तम् । संयमातो पलेऊण पुनर्जन्मकुटिले संसारे पुनः पुनर्लीयन्ते प्रलीयन्ते । यतश्चैवं तेण ण विजती मोणपदंसि गोते, पदं नाम स्थानम् , मुनेः पदं मौनपदम् , संयमस्थानमित्यर्थः, गोते त्ति गारवः, संयमस्थानं प्राप्य स न कार्य इति, अथवा गोत्रमिति अष्टादशशीलाङ्गसहस्राणि तत्रासौ गोते ण विद्यते । किञ्च-जे माणण25 ऽद्वेण विउक्कसेजा, माननं एवार्थः माननार्थः, मानप्रयोजनः माननिमित्त इत्यर्थः, विविधं उत्कर्ष करोति, वसु त्ति संयमेण विउक्कसति अप्पाणं । पण्णऽण्णतरेण वा, प्रज्ञानेन अन्यतरेण वा, प्रज्ञानं ज्ञानं नाम सूत्रमर्थं उभयं वा, ममाहि (? मम हि) कंट्ठोट्ठविप्पमुकं विशुद्धं सुत्तं, अर्थग्रहणपाटवविस्तरतश्चैतान् कथयामि लोक-सिद्धान्तवेत्ताऽहम् , किमन्यैर्जनैः ? मृगास्त्वन्ये चरन्ति चन्द्राधस्ताद्वा भ्रमन्ति अबुज्झमाणे त्ति आत्मोत्कर्षदोषम् ॥ ९ ॥ किश्च १°व सुउज्जुयारे खं २ पु १ पु २ वृ० दी । °व सुउज्जुगारे खं १ । व सुउज्जुचारे वृपा० ॥ २ तहच्या खं १ खं २ पु १ पु २ वृ० दी० ॥ ३ समेह से पु १॥ ४ यावि खं १ खं २ पु १॥ ५ वसुमं ति खं १ खं २ पु १ पु २ वृ० दी० ॥ ६ रिच्छ कु° खं १ खं २ पु १ पु २॥ ७ सहिते त्ति मंता खं १ खं २ पु १ पु २ वृ० दी० । सधिते पु १॥ ८ पासति खं १ ॥ ९चिंधभूतं चूपा०॥ १०य खं २ पु १ पु २॥ ११ गुत्ते खं २ पु १ पु २ । णाते खं १॥ १२ वसुमण्णतरेण खं १ खं २ पु१ पु २ वृ० दी० ॥ १३ तु पेसले. वृत्तम् चूसप्र० ॥ १४°न्तावब्भाहम् चूसप्र.॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001152
Book TitleAgam 02 Ang 02 Sutrakrutangsutra Vol 1 Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year1975
Total Pages262
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, G000, G001, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy