SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ सुतगा० ५५८-६१ ] सूयगडंगसुतं बिइयभंगं पढमो सुयक्खंधो । २२१ विनयमीता निह्नवन्ति । एवं णाणे पलिउंचणा दंसणे य । चरित्ते तु कोइ पासत्थादि पुढविकाइआदि समारभते, कप्पा ऽकप्पविधिण्णुणा सावगादिणा पुट्ठो-किध तुब्भं एतं कप्पति ?, उदउल्लादि गेव्हंतो वा अमुगो ण एवं गेण्हति तुमं कहूं एतं गेहसि ?, तुब्भं वा एतं एवं आगतेल्लगं ? । एवं पुट्ठो इधलोगं कधेति, चइत्तुं इमं लोयं जोणिधम्मं सो पलिउंचेति - सोऽत्थ किं जाणति ? तुमं वा किं जाणसि ? चीर्णव्रता वयम् । एवं पलिडंचंता आदाणमठ्ठे खलु, आदानं ज्ञानादीनि, आदीयत इत्यादानम्, आदातव्यमित्यर्थः । असाधु [ णो ते इह ] साधुमाणी, ये साधुगुणबाह्यास्ते असाधव एव साधुमानिनः, 5 अणोवसंखाए य ते साधुवादं वदन्ति, सः असाधुः साधुमाणी दुगुणं करोति से पावं, बिदिया बालस्स मंदया, एवं शुद्धं रति परिसाए, द्वितीयं पापमासेवन्ते । एवं मायान्विताः एहिंति ते अणंतसंसारियं दुब्बोधिलाभियं कम्मं बंधित्ता अनंताई जातव्व-मरितव्वाइं घातमेहिंति । एवं माण - लोभदोसे वि ॥ ४ ॥ कोवे तु सद्य एव प्रतिषेधः क्रियते ? — ५६०. जे कोहणे होति जंगतट्ठभासी, विओसितं वा पुणो उदीरएज्जा । अद्धे व से दंडपहं गहाय, अविओसिते घासति पावकम्मी ॥ ५ ॥ ५६०. जे कोहणे होति जगतट्ठभासी ० वृत्तम् । जगतः अट्ठा जगतट्ठा, जे जगति भाषन्ते, जगति जगति तावत् खर-फरुस - णिहुरा, ण संयतार्था इत्यर्थः । ते पुनराचार्यादीन् साधून गृहिणो वा खर- फरुस - णिहुराणि भणति, कक्कसकसुगादीणि वा । अथवा जगदर्था छिन्द्वि भिन्द्वि बद्ध मारयत जातिवाद वा काण- कुंटादिवादं वा फुडंभाणी वा । "जय भासी" पठ्यते च येन तेन प्रकारेणाऽऽत्मैजयमिच्छति । विओसितं वा पुणो, विसेसेण ओसवितं विओसितं, खामितमित्यर्थः, तं सपक्खं परपक्खं वा क्षामयित्वा पुनरुदीरयति । अद्धे व से दंडपहं गहाय, दंडपधं णाम एक्कप - 15 इयमहापध इत्यर्थः, तं अध्वउद्देसतो गृहीत्वा गर्तायां घृष्टविषमे कूपे वा पतति, पाषाण - कण्टका - ऽभ्यहि - श्वापदेभ्यो वा दोषमवाप्नोति । अविओसितो णाम अधितपाहुडो दंडगत्थाणीयं केवलमेव लिङ्गं गृहीत्वा क्रोधादिविसमे विपर्ययरूपेषु वा पतति, एषणादिकडिल्लादिसु वा । उत्तरगुणेसु मूलगुणेसु वा विसुद्धिमयाणंतोऽकुर्वन् भावान्ध एव लभ्यते । घासति सारीर - माणसेहिं दुक्खेहिं ति ॥ ५ ॥ सीसगुण-दोसा हिगारे अनुवर्तमाने तद्दोषदर्शनार्थम् — ५६१. जे ' विग्गहीएँ अ नायभासी, ण से समे होति अ-झंझपत्ते । ओवातकारी य हिरीमंते य, एंगंतदिट्ठी य अंमायरूवी ॥ ६ ॥ Jain Education International १ पाव काऊ सयं अप्पाणं सुद्धमेव वाहरइ । दुगुणं करेति पावं बीयं बालस्स मंदत्तं ॥” इति ॥ २ जगट्ठ° खं १ । जयहूं खं २ पु१ पु २ चूपा० यृपा० ॥ ३ 'सितं जो उ मुदीरइजा खं १ । °सितं जे य उदीरणजा खं २ पु १ पु २ ॥ ४ अंधे व से खं १ खं २ पु १ पु २ वृ० दी० ॥ ५ त्मा जय' चूसप्र० ॥ ६ जे कोहणे होतिउं णायभासी, एवं समे भवति अझंझपत्ते चूपा० ॥ ८ हिरीमणे य खं १ खं २ पु १ पु २ वृ० दी० ॥ ११ प्रत्यापेक्षणादिमेरा नानुपा' चूसप्र० ॥ ७ ही अन्नाभासी खं १ पु ९ एसडी य वृपा० दीपा० १ पु २ वृ० दी० । 'हिते अण्णाणभासी खं २ ॥ १० अमाइरूवे खं १ खं २ पु १ पु २ वृ० दी० ॥ ॥ 10 25 ५६१. जे विग्गहीए० वृत्तम् । विग्गहो णाम कलहः, विग्गहसीलो विग्रहिकः, यद्यपि प्रत्युपेक्षणादिमेरामनुपालयति, नात्याभाषी अस्थानभाषी गुर्वधिक्षेपी प्रतिकूलभाषी, न सो समो भवति, समो नाम मध्यस्थः, न रक्तो न द्विष्टः, झंझा णाम कलहः [ तं ] प्राप्तः । अथवा नासौ समो भवति अझञ्झाप्राप्तैः [झन्झाप्राप्तः ] तु गृहिभिः समो भवति, तेन नैवंविधेन भाव्यं शिष्येण । पुनरपि पठ्यते च - " जे कोहणे होतिउं णायभासी, एवं समे भवति अझंझपत्ते ।" किश्च - ओवातकारी य, यथोद्दिष्टदोषरहितः ओवातकारी, चशब्दोऽत्र शिष्यदोषनिवृत्तये द्रष्टव्यः । ओवातो णाम आचार्यनिर्देश:, तद्धि एवं कुरु मा चैवं कुरु तथा गच्छ आगच्छेति वा । अथवा सूत्रोपदेशः उववायः । ह्रीः लज्जा संयम इत्यनर्थान्तरम्, ह्रीमान् संयमवानित्यर्थः, लज्जते च आचार्यादीनां अनाचारं कुर्वन् लोकतश्च । एगंतदिट्ठी य, एगंतदिट्ठी नाम सम्मद्दिट्ठी असहायी । अमायरूपी नाम न छद्मना धर्मं गुर्वादींश्चोपचरति ॥ ६ ॥ For Private & Personal Use Only 20 www.jainelibrary.org
SR No.001152
Book TitleAgam 02 Ang 02 Sutrakrutangsutra Vol 1 Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year1975
Total Pages262
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, G000, G001, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy