________________
सुशा० ५३१-३३ णिजुत्तिगा० १०९-११] सूयगडंगसुत्तं विइयसंगं पढमो सुयक्खंधो।
२०५
१२ [बारसमं समोसरणज्झयणं ]
09
समोसरणं ति अज्झयणस्स चत्तारि अणुओगद्दारा । अधियारो किरियावादिमादीहिं चतुहिं समोसरणेहिं । णामणिप्फण्णे णिक्खेवो गाधा
समोसरणम्मि वि छक्कं सच्चित्ता-चित्त-मीसगं दव्वे ।
खेत्तम्मि जम्मि खेत्ते काले जं जम्मि कालम्मि ॥१॥१०९॥ समोसरणम्मि वि छकं० गाधा । वइरित्तं दव्वसमोसरणं सम्यक् समस्त वा अवसरणं समवसरणम् । तं तिविधंसचित्तं दुपदादि०। यत्रैकत्र बहवो द्विपदाद्या बहवो मनुष्याः समवसरन्ति तं सचित्तं दव्वसमोसरणं । दुपदसमोसरणं जधा साधुसमोसरणं १ चतुष्पदानां निवाणादिषु गवादीनां समोसरणं २ अपदानां नास्ति स्वयं समोसरणम् , गत्यभावात्, सहजानां वा खयमपि भवति वृक्षादीनां समोसरणं ३ । अचेतनानामभ्रादीनाम् । खेत्तसमोसरणं जम्मि खेत्ते समोसरन्ति द्रव्याणि, जधा साधुणो आणंदपुरे समोसरंति । कालसमोसरणं वैसाहे मासे जत्ताए समोसरंति, वासासु वा जत्थ समोसरंति 10 तधा पक्खिणो दिवाचरा वनखण्डमासाद्य समवसरन्ति ॥ १ ॥ १०९ ॥
भावसमोसरणं पुण णायव्वं छविहम्मि भावम्मि ।
अधवा किरिय अकिरिया अण्णाणी चेव वेणइया ॥२॥ ११०॥ भावसमोसरणं पुण० गाधा । तिण्णि तिसट्ठा पावादियसयाणि णिग्गंथे मोत्तूण मिच्छादिट्ठिणो त्ति काऊण उदइए भावे समोसरंति, इंदियादि पडुच्च खओवसमिए भावे समोसरंति, जीवं प्रतीत्य अणादिपारिणामिए भावे समोसरंति, एतेसु 15 चेव तिसु भावेसु तेसिं सण्णिवातिओ भावो जोएतव्यो । सम्मट्टिी किरियावादी तु छसु वि भावेसु । उदईए भावे अण्णाणमिच्छत्तवज्जासु असु वि कम्म[प]गतीसु समोसरंति, एवं चरित्ताचरित्ती य जोएयव्वा । उवसमिए वि भावे समोसरंति, उवसामगं पडुच्च, उपशममङ्गीकृत्य यदुक्तं भवति, अस्मिन्नेव भङ्गद्वये भवन्ति । खयोवसमिए वि भावे समोसरंति, अट्ठारसविधे खयोवसमिस भावे, तद्यथा-ज्ञाना-ऽज्ञान-दर्शन-दानलब्ध्यादयश्चतुः-त्रि-त्रि-पञ्चभेदाः सम्यक्त्व-चारित्र-संयमासंयमाश्च । णाणं चउठिवह-प्रति-सुत-ओधि-मणपजवाणि । अण्णाणं तिविध-मतिअण्णाणं सुतअण्णाण विभंगणाणं । ज्ञा ज्ञानमिति यदुक्तं तदेकभवाकर्षानङ्गीकृत्य, यद्वा सामान्येन, केवलिनो वा विदन्ति । दरिसणं तिविधं-चक्खु-अचक्खु-अवधिदंसणमिति । लब्धिः पञ्चविधा-दापा-लाभ-भोगोपभोग-वीरियलद्धी इति । सम्मत्तं चरित्तं संयमासंयम इत्येतेऽष्टादश क्षायोपशमिका भावा भवन्ति । णवविध खाइगे भावे समोसरंति, तद्यथा-ज्ञान-दर्शन-दान-]लाभ-भोगोपभोग-वीर्याणि च । णाणं केवलणाणं, दसणं केवलदसणं, दाण-लाभ-[भोगोपभोग-वीर्यमित्येतानि सम्यक्त्व-चारित्रे च नव क्षायिका भावा भवन्ति । पारिणामिगे वि अणातियपारिणामिगे भावे समोसरंति । एवं सण्णिवातिगे वि सण्णिकासो कायव्वो-द्विकादिचारणिका । अधवा भावसमोसरणं 25 चतुविधं, तं जधा-किरियावादी १ अकिरियावादी २ अण्णाणियवादी ३ वेणइयवादी ४ ॥ २ ॥ ११० ॥
अस्थि त्ति किरियवादी वयंति १णत्थि त्ति अकिरियवादी य २।
अण्णाणी अण्णाणं ३ विणइत्ता वेणइयवादी ४॥३॥ १११॥ अस्थि ति किरियवादी० गाधा । तत्थ किरियवादी अस्थि आयादि जाव सुचिण्णाणं कम्माणं सुचिण्णा फलवि
१ समवसरणे वि छक्कं खं १ । समवसरणम्मि छक्कं खं २ पु २॥ २ जम्मि जावइयं खं १॥ ३णेयव्वं पु २॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org