________________
गाठ ५१५-२२]
सूयगडंगसुतं बिइयमंगं पढमो सुयक्खंधो ।
२०१
सुहं सर्वाविशेष्यं निरुपधं निर्वाहिकं मोक्षं नैयायिकम् इत्यतः प्रतिपूर्णम्, अथवा सर्वैर्दया दम-ध्यानादिभिर्धर्मकारणैः प्रतिपूर्णमिति । अनन्यतुल्यं अणेलिस, योऽयममन्यसदृशो धर्मोपदेशः ॥ २४ ॥
५२०. तमेव अविजाणता अबुद्धा बुद्धवादिणो ।
बुद्धा मोति यमनंता दूरतो ते समाधिए ॥ २५ ॥
५२०. तमेव अविजाणता० सिलोगो । तमिति तद् द्विविधं प्रदीपभूतं धर्म न बुद्धा अबुद्धाः बुद्धवादिनश्च बुद्ध- 5 म्मन्याचाऽऽत्मानं बुद्धा मो त्ति य मन्नंता अण्णाणिणो अविरया तिण्णि तेसट्टा पौवातियसदा 'एवमस्माकं मोक्षसमाधिभविष्यति' इति दूरतस्ते समाधिए । कथम् ? इहलोकेऽपि तावं तेऽनेकाप्रत्वात् समाधिं न लभन्ते कुतस्तर्हि परमसमाधि मोक्षम् ? । तद्यथा - शाक्याः अबुद्धा बुद्धवादिनः सुखेन सुखमिच्छन्ति, इहलोकेऽपि तावद् प्रामव्यापारैर्न सुखमास्वादयन्ति, कुतस्तर्हि परमसमाधिसुखमिति ? । उक्तं हि - "तत्रैकामं कुतो ध्यानं, यत्राऽऽरम्भ - परिग्रहः ? " [ इति । अतस्ते चतुविधाए भावणाए दूरतः ॥ २५ ॥ इतश्च दूरतः -
५२१. ते य बीयोदगं चैव तमुद्दिस्सा य जं कडं ।
झणं णाम झियायंति अखेतण्णा असमाहिता ॥ २६ ॥
]
५२१. ते य बीयोदगं चेव० सिलोगो । बीयाणि सचेतणाणि शाल्यादीनाम्, श्रु (? शी) तमपि च उदकं सचेतनमेव, हरिद्रा - कोदकवत्, तमुद्दिश्य च कृतं उपासकादिभिः, स्वयं च पाचयन्ति पक्षचारिकादयः, तेषां हि पक्षे चारिका भवन्ति, अनुजानते च सुपकं सुसृष्टमिति, जीवेषु च अजीवबुद्धयः अतत्त्वे तत्त्वबुद्धयः वराकास्तत्कारिणस्तद्वेषिणश्च सङ्घभक्तानि 15 गणयन्तोऽतीता - ऽनागतानि च प्रार्थयन्तः झाणं णाम झियायंति, णाम परोक्षस्तवादिषु, तेऽपि नाम यदि ध्यानं ध्यायन्ति, को हि नाम न ध्यानं ध्यास्यति ? 1
ग्राम-क्षेत्र-गृहादीनां गवां मैष्यजनस्य च । चैत्र प्रतिग्रहो दृष्टो ध्यानं तत्र कुतः शुभम् १ ॥ १ ॥
[
10
] इति ।
सचित्तकम्मा य तेसि आवसथा विहारकुडीड त्ति, मांसं कैल्पिक इत्यपदिश्यते, दासीओ कप्पयारीउ ति । यथा 20 बर्बरेण मांसस्म प्रत्याख्याय अशक्नुवता तमनुपालयितुं भमरमिति संज्ञां कृत्वा भक्षितम्, किमसौ तद् भक्षयन् निर्विशिको भवति १, खूता वा शीतलिकाभिधानेनाभिलप्यमाना किं न मारयति ? । एवं तेषां म संज्ञान्तरपरिकल्पितास्ते आरम्भा निर्वाणाय भवन्ति, न च वैराग्यकरा भवन्ति । येऽपि तावद् भिक्षाहारा भवन्ति तेऽपि सविकारस्त्रीरूपसचित्रकर्म्म लेनेषु वसन्ति तेषामपि तावत् कुतो ध्यानम् ?, किमङ्ग पुनः कल्पिकारीर्व्यापारयताम् ?, पचन - पाचनाप्रवृत्तानां तनुमेव चासुप्रेक्षमाणानां कुतो ध्यानम् ? । ते हि मोक्षमार्गस्य ध्यानस्य च शुद्धस्य अखेतण्णा अजाणगा, असमाहिता णाम असंवृताः, 26 मनोज्ञेषु पान - भोजना - Sऽच्छादनादिषु नित्याध्यवसिताः 'कोऽत्थ संघभत्तं करेज्जा ? कोऽत्थ परिक्खारं देज्ज वखाणि १ इत्येवं नित्यमेवात्तं ध्यायन्ति ॥ २६ ॥
Jain Education International
५२२. जधा ढंका य कंका यें पिलजा मग्गुका सिही । मच्छेसणं झियायंति झाणं ते कलुसाधमं ॥ २७ ॥
५२२. जहा ढंका ० सिलोगो । जधा ढंका य कंका य पिलजा जलचरपक्षिजातिरेव, मग्गुकाः काकमङ्गवत्, 30
शतानि ॥
१ बुद्धमाणिणो खं १ खं २ पु १ पु २ वृ० दी ० ॥ २ अंतर ते समाहिते खं १ खं २ पु १ पु २ वृ० दी० ॥ ३ प्रावादुक४ तावद् अने सं० वा० मो० ॥ ५ भोया झाणं झि खं १ खं २ पु १ पु २ वृ० दी० ॥ ६°पणास खं१पु१ ७ यतिप्रति वा० मो० ॥ ८ "मांसं कल्किकमित्युपदिश्य संज्ञान्तरसमाश्रयणा निर्दोषं मन्यन्ते ।” इति वृत्तिकृतः ॥ ९ सु १० य कुलला मंडका सिही खं १ पु २ । य कुलला महुका सिही खं २ । य कुलला मनुका सिही पु १ ॥
पु २ लयनेषु पु०॥
सूम० सु० २६
For Private Personal Use Only
www.jainelibrary.org