SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ २०० णिज्जुत्ति-चुण्णिसमलंकियं [११ मग्गजायणं * ५१५. जे य दाणं पसंसंति वघमिच्छंति पाणिणं । __जे य णं पडिसेवेति वित्तिच्छेदं करेंति ते ॥ २० ॥ ५१५. महातटाकदृष्टान्तः सर्वैः जलचरैः स्थलचरैश्च प्रतिबोधि(?), अनुज्ञायामननुज्ञायां चोभयथाऽपि दोषः ॥२०॥ " अथवा "ग्रसत्येको मुश्चत्येको, द्वावेतौ नरकं गतौ ।" [ ] एवमुभयथाऽपि दोषं दृष्ट्वा५१६. दुहतो वि जे ण भासंति अत्थि वा णत्थि वा पुणो। आयं रयस्स हिचा णं णेव्वाणं पाउणंति ते ॥ २१॥ ५१६. दुहओ० सिलोगो । दुहतो वि जे ण भासंति अत्थि [वा] णत्थि वा पुणो, ते भगवन्तः आयं रयस्स एतीत्यायस्तम् , रतइ त्ति रजः, रजसः आगमं हिचा [f] व्वाणं पाउणंति ते इति । एवं वाक्समितिरुक्ता, तहणात सेसा वि समितीओ घेप्पंति, एवं च णेव्वाणं भवतीति ॥ २१ ॥ भगवन्तश्च ५१७. 'णेवाणपरमा बुद्धा णक्वत्ताण व चंदमा। तम्हा सदा जते दंते णेवाणं संधए मुणी ॥ २२॥ ५१७. व्वाणपरमा बुद्धा० सिलोगो। णेव्वाणं परमं जेसिं ते इमेणेव्वाणपरमा एते बुद्धा अरहन्तः, तच्छिष्या बुद्धबोधिताः, परमं निर्वाणमित्यतोऽनन्यतुल्यम् , नास्य सांसारिकानि तानि तानि वेदनाप्रतीकाराणि निर्वाणानि अनन्तभागेऽपि तिष्ठन्तीति । दृष्टान्तः सौत्र एव-नक्खत्ताण व चंदमा, न क्षयं यान्तीति नक्षत्राणि, तेभ्यः कान्त्या सौम्यत्वेन प्रमाणेन प्रकाशेन 15 च परमश्चन्द्रमाः नक्षत्र-ग्रह-तारकाभ्यः, एवं संसारसुखेभ्योऽधिकं निर्वाणसुखमिति । तम्हा सदा जते दंते. मोक्षमग्गपडिवण्णे उत्तरगुणेहिं वडमाणेहिं अच्छिण्णसंधणाए णेव्वाणं संघज्जा ॥२२॥ स एवमच्छिन्नसन्धनया निर्वाणं संधमाणः उभयत्रापि - ५१८. बुज्झमाणाण पाणाणं किंचंताण सकम्मुणा।। अक्खाति साधुतं दीवं पतिढेसा पवुच्चती ॥ २३ ॥ ५१८. वुज्झमाणाण पाणाणं० सिलोगो । संसारनदीस्रोतोभिरुह्यमानानां स्वकर्मोदयेन यत् तच्छुभं तीर्थकरत्वनाम 20 तस्य कर्मण उदयात् अक्खाति दीवं आख्याति भगवानेव, शोभनमाख्याति साधुराख्यातम् । एतावता वा समणे वा माहणे वा जा वत्थछु(?वच्छल्लु)त्तरीए दीपयतीति दीपः, द्विधा पिबति वा द्वीपः, स तु आश्वासे प्रकाशे च, इहाऽऽश्वासद्वीपोऽधिकृतः । यस्मादाह-उद्यमानानां श्रोतसा सो दीवतो ताणं सरणं गती पतिट्ठा य भवति, एतदाश्वासद्वीपं प्राप्य संसारिणां प्रतिषा भवति. इतरथा हि संसारसागरे जन्म-मृत्युजलोर्मिभिरुह्यमाना नैव प्रतिष्ठां लभन्ते। जं च मग्गं अणुपालेंतस्स अद्रविधं कम्मं प्रतिष्ठां गच्छति, निष्ठामित्यर्थः, यथाऽऽख्याति तथाऽनुचरति सयं, अणिग्गहितबालविरतो जेण जीवो हिंडतो प्रतिष्ठां 25 लभते, एष प्रशस्तभावमार्ग इति लभ्यते ॥ २३॥ केरिसो पुण पसत्थभावमग्गगामी प्रतिष्ठां लभते ? कीदृशो वा भावाश्वासदीपो भवति ?५१९. आयगुत्ते सदादंते छिन्नस्सोते गिरासवे।। जे धम्म सुद्धमक्खाति पडिपुण्णमणेलिसं ॥ २४ ॥ ५१९. आयगुत्ते सदादंते० सिलोगो। आत्मनि आत्मसु वा गुप्त आत्मगुप्तः, इन्द्रिय-नोइन्द्रियगुप्त इत्यर्थः, न 30 तु यस्य गृहादीनि गुप्तादीनि । हिंसादीनि श्रोतांसि छिन्नानि यस्य स भवति छिन्नस्सोते, छिन्नश्रोतस्त्वादेव निराश्रवः । जे धम्मं सुद्धमक्खाति, य एवंविधे आश्वासद्वीपे स्थितः प्रकाशद्वीपः अन्येषां धर्ममुपदिशति, प्रतिपूर्णमिदं सर्वसत्त्वानां हितं १०च्छेतं खं १॥ २ ते खं १ खं २ पु १ पु २ वृ० दी ॥ ३ अयरस्सा पतीत्यायस्तं रत इति रजतं रजसः चूसप्र० ॥ ४ नेव्वाणं परमं बुद्धा नक्खत्ताण व चंदिमा खं १ खं २ पु १ पु २॥ ५ कञ्चंताण सकम्मणा । आघाति खं १ ख २ पु १ पु २॥ ६ अनिगृहीतबालवीर्यः ॥ ७ अणासवे खं २ पु १ पु २ । अणासते खं १॥ ८ सुहम खं १॥ ९°नि आहिसि छि चूसप्र०॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001152
Book TitleAgam 02 Ang 02 Sutrakrutangsutra Vol 1 Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year1975
Total Pages262
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, G000, G001, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy