SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ सुत्तगा० ४७२-७४ णिजुत्तिगा० ९६-९९] सूयगडंगसुत्तं विइयमंगं पढमो सुयक्खंधो। १८५ शेयार्थोपलम्भे चास्यातीव समाधिरुत्पद्यते १ । दर्शनसमाधिरपि जिनवचननिविष्टबुद्धिरिह निवातसरणप्रदीपवन कुमतिभिर्धाम्यते २। चारित्रसमाधिरपि विषयसुखनिःसङ्गत्वात् परां समाधिमाप्नोति । उक्तं च-"नैवास्ति राजराजस्य तत् सुखं." [प्रशम०मा०१२८] ३। तपःसमाधिरपि नासौ तपोभावितत्वात् कायक्लेश-त्-तृष्णापरीषहेभ्य उद्विजते । तथैवाभ्यन्तरतपोयुक्तः ध्यानाश्रितमना निर्वाणस्थ इव न सुख-दुखाभ्यां बाध्यते ४ ॥४॥ ९९ ॥ गतो णामणिप्फण्णो । सुत्ताणुगमे सुत्तमुच्चारणीयं जाव४७२. आघं मतिमं अणुवीयि धम्म, अंजु समाधि तधियं सुणेह । अपडिण्ण भिक्खू उ समाधिपत्ते, अणिदाणभूतो सुपरिव्वएज्जा ॥१॥ ४७२. आघं मतिमं अणुवीयि धम्मं० वृत्तम् । सम्बन्धः-अच्छिन्ननिर्वाणसन्धनेति वर्त्तते, स एव भगवान् तस्यामच्छिन्ननिर्वाणसन्धनायां वर्तमानः आघं मतिमं अणुवीयि धम्म, आघमिति आख्यातवान् , मतिमानिति केवलज्ञानी, अणुवीयि त्ति अनुविचिन्त्य केवलज्ञानेनैव, अथवा अनुविचिन्त्य ग्राहक ब्रवीति । जधा 10 "णिउणे णिउणं अत्थं थूलत्यं थूलबुद्धिणो कधए ।" [कल्पमा० गा० २३० ] सुणेलूगा विचिंतेंति-मम भावमनुविचिन्त्य कथयति, तिरिया अपि विचिंतयंति-अम्हं भगवान् कथयति । आहाराद्या द्रव्यसमाधयः प्ररूप्य प्रशस्तभावसमाधिःअंजुमिति उजुगं, न यथा शाक्याः , वृक्षं स्वयं न छिन्दन्ति, 'भिन्नं जानीहि' तं छिन्दानं ब्रुवते; तथा कार्षापणं न स्पृशन्ति क्रय-विक्रयं तु कुर्वते इत्येवमादिभिः अनृजुः । तधिकमिति तथ्यम् । अपडिण्णे भिक्खू उ समाधिपत्ते, कः समाधिप्राप्तः ? य अप्रतिज्ञः इह-परलोकेषु कामेषु अप्रतिज्ञः, अमूछित इत्यर्थः, अद्विष्टो वा । मिक्षुः पूर्ववर्णितः, तुर्विशेषणे, भावभिक्खू।। विसेसिज्जति । भावसमाधिरेव प्राप्तनिबन्धने न निदानभूतः अनिदानभूतो नाम अनाश्रवभूतः, सर्वतो व्रजेत् परिव्वए । अधवा “अणिदाणभूतेसु परिव्वएजा" अनिदानभूतानीति “निदा बन्धने" अबन्धभूतानीति अनिदानतुल्यानीति ज्ञानादीनि व्रतानि वा तेसु परिवएजा, अधवा निदानं हेतुर्निमित्तमित्यनान्तरम् , न कस्यचिदपि दुःखनिदानभूतो परिव्वएज्जा ॥१॥ काणि पुण णिदाणट्ठाणाणि ?, उच्यते-पाणवधादीणि । तत्थ पाणातिवातो चतुविधो, तं जधा-दव्यतो खेत्ततो कालतो भावतो। तत्र क्षेत्रप्राणातिपातप्रतिषेधप्रतिपादनार्थमपदिश्यते 20 ४७३. उडे अधे या तिरियं दिसासु, तसा य जे थावर जे य पाणा। हत्थेहिं पादेहि य संजमंतो, अदिण्णमण्णेसु य णो गहेजा ॥२॥ ४७३. उडे अधे या तिरियं दिसासु. वृत्तम् । सव्वो पाणातिपातो कन्जमाणो पण्णवगादि संपडुच्च उड्डूं अधे य तिरियं वा कजति । तत्रो मिति यदूर्द्ध शिरसः, अध इति अधः पादतलाभ्याम् , शेषं तिर्यक् । तत्रोचं सम्पातिमरजोवर्षोल्का-प्रदीप्तगृहादीनि वायु-वृक्ष-पक्षि-मक्षिकाः ये चाऽन्ये वृक्षगृहाद्याश्रिताः, एवमधस्तिर्यक् च विभाषितव्याः। द्रव्यप्राणाति-25 पातस्तु तसा य जे थावर जे य पाणा | भावप्राणातिपातस्तु हत्थेहिं पादेहि य संजमंतो। चशब्दाद् अपि उच्छासनिःश्वास-कासित-क्षुत-वायुनिसर्गादिषु सर्वत्र संयमति, एवं समाधिर्भवति । एवं मायं माणं च संजमेजा। तथैव अदिणं ण गेण्हितव्वं ति ततियं वतं । एवं सेसाणि वि अत्थतो परूवेतव्वाणि ॥ २॥ ज्ञान-दर्शनसमाधिप्रसिद्धये त्विदमपदिश्यते ४७४. सुयक्खातधम्मे वितिगिंछतिण्णे, लाढे चरे आयतुले पयासुं। आयं ण कुजा इह जीवितट्ठी, चयं ण कुज्जा सुतवस्सि भिक्खू ॥३॥ 30 ४७४. सुयक्खातधम्मे वितिगिछतिण्णे० वृत्तम् । सुष्टु आख्यातो धर्मः स भवति सुअक्खातधम्मे द्विविधोऽपि । वितिगिछतिण्णो त्ति दर्शनसमाधी गिहिता, "निस्संकित निकंखित०” गाधा [दशवै० नि० गा० १८५ पत्र १०१ . १ मइमं खं १ पु १। मईमं खं २ पु २ वृ० दी.॥२ अंजू समाहिं तमिणं सुखं १ खं २ पु १ पु २ वृ• दी० ॥३°भूतेनु चूपा०॥ ४ आघन्निति चूसप्र०॥ ५अधेतं ति खं २ पु १ । अधेयं ति खं १ पु २॥ ६त खं १॥ ७ पातेहि खं २ पु१॥ ८संजमित्ता खं १ खं २ पु १ पु २ वृ० दी.॥ ९ गहात खं १॥ १० पदासु खं १॥ . सूय सु० २४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001152
Book TitleAgam 02 Ang 02 Sutrakrutangsutra Vol 1 Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year1975
Total Pages262
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, G000, G001, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy