SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ ९८४ णिजुत्ति-चुण्णिसमलंकियं [१० समाहिअज्मयणं [दसमं समाहिअज्झयणं] sococcoonसमाधि त्ति अज्झयणस्स चत्तारि अणुयोगद्दारा । अधियारो से समाधीए । एसा य जाणितुं फासेतव्वा । णामणिप्फण्णे आदाणपदेणाऽऽघं गोण्णं णामं पुणो समाधि त्ति। णिक्खिविऊण समाधि भावसमाधीए पगयं तु ॥१॥९६ ॥ __ आदाणपदेणाऽऽघं गोणं णामं० गाधा । यस्मादपदिश्यते "आघं मतिमं अणुवीति धम्म" [ सुत्तं ४७२ ] इतरथा त्वध्ययनस्य समाधिरिति संज्ञा, तेनैवार्थाधिकारः। जधा असंखयस्स आदाणपदेण असंखतं ति णामं, तं पुण पमायापमादं ति अज्झयणं वुच्चति, जेण तत्थ पमादो अप्पमादो य वणिज्जति त्ति । तधेव लोगसारविजयो अज्झयणं, 10 आदाणपदेणं पुण आवंति त्ति वुञ्चति । एवमादीणि अज्झयणाणि आदाणपदेण वुञ्चति । गुणणिफण्णेणं पुणाई णामेण तेसि णिक्खेवो भवति, इमस्स पुण गुणणिप्फण्णं णामं समाधी ॥ १ ॥ ९६ ॥ सा छविधा भवति णाम ठवणा दविए खेत्ते काले तधेव भावे य। एसो तु समाधीए णिक्खेवो छविधो होति ॥२॥ ९७॥ णाम ठवणा दविए० गाधा ॥ २ ॥ ९७ ॥ तत्थ दव्वसमाधी णं पंचसु वि य विसयेसुं सुभेसु दम्वम्मि सा समाधि त्ति । खेत्तं तु जम्मि खेत्ते काले जो जम्मि कालम्मि ॥३॥९८॥ पंचसु वि य विसयेसुं० गाधा । श्रोत्रादीनां पञ्चानामपि इन्द्रियाणां यथाखं शब्दादिभिर्मनोहविषयैर्या तुष्टिरुत्पद्यते सा द्रव्यसमाधिः । अधवा-"दव्वं जेण तु दव्वेण समाधी आधितं च जं दव्वं" सोभणवण्णादि सा दव्वसमाधी, क्षीर-गुडादीणां च समाधी, अविरोध इत्यर्थः । दव्वेण समाधिरिति, जधा उप[भु]जन्ताणं परिणामिगसमाधिरित्यादि । 20 आहितं च जं दव्वं ति जधा तु लोए आहितं ति समं भवति, एसा दुव्वसमाधी । खेत्ततो समाही खेत्तसमाधी, जधा दुभिक्खहताणं सुभिक्खदेसं पाविऊण समाधी, तथैव चिरप्रवसितानां स्वगृहं प्राप्य, जत्थ वा खेत्ते समाधी वणिज्जति । कालसमाधी णाम जस्स जत्थ काले समाधी भवति । प्रायशस्तावद् वानस्पत्यानां वर्षासु, नक्तमुलूकानाम्, अनि बलिभोजनानां वायसानाम् , शरदि गवाम् , जस्स वा जच्चिरं कालं समाधी ॥ ३ ॥ ९८ ॥ भावसमाधि चतुविध दंसण णाणे तवे चरित्ते य । चतुहिं वि समाधितप्पा सम्मं चरणद्वितो साधू ॥४॥ ९९ ॥ ॥ समाधीए णिजुत्ती सम्मत्ता ॥१०॥ भावसमाधि चतु० गाधा । तं जधा–णाणसमाधी १ दंसणसमाधी २ चरित्तसमाधी ३ तवसमाधी ४ । णाणसमाधी जधा जधा सुतमधिजति तथा तथाऽस्यातीव समाधिरुत्पद्यते, ज्ञानोपयुक्तो हि आहारमपि न काङ्कते, न वा दुःखस्योद्विजते, १°णग्घं खं १॥ २°माहीइ खं २ पु २ ॥ ३ असंखयनामकं उत्तराध्ययनसूत्रे चतुर्थमध्ययनम् ॥ ४ लोकसारविजयाख्यं आचाराङ्गसूत्रे पञ्चममध्ययनम् ॥ ५पंचसु विसएसु सुमेसुदव्वम्मि सा भवे समाहि त्ति खं १ खं २ पु २। दव्वं जेण तु दव्वेण समाधी आधितं च जं दव्वं । चूपा०॥ ६ काले कालो जहिं जो उ खं २ पु २ वृ० दी०॥ ७°माही चउहा सण खं १ वृ०॥ ८चउसु वि खं २ पु २ बृ०॥ ९समाही सम्मत्तो खं २ पु २॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001152
Book TitleAgam 02 Ang 02 Sutrakrutangsutra Vol 1 Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year1975
Total Pages262
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, G000, G001, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy