________________
णिजुत्ति-चुण्णिसमलंकियं
[९ धम्मज्झयण ४४६. धावणं रयणं चेव सिलोगो । धावणं वस्त्राणाम् , रयणं तेषामेव दन्त-नखादीनां च । वमणं च विरेयणं, मुखवर्णसौरूप्याथ वमनं करोति, विरेचनमपि बला-ऽग्नि-वर्णप्रसादार्थम् । वत्थिकम्मं सिरोवेधे तं विजं परिजाणिया, वत्थिकम्मं अणुवासणा णिरुहा वा । तत्थ पलिमंथो संजमस्स ।। १२ ॥
४४७. गंध मल्ल सिणाणं च दंतपक्खालणं तधा।
परिग्गहित्थि कम्मं च तं विजं! परिजाणिया ॥१३॥ ४४७, गंध मल्ल सिणाणं च० सिलोगो। गन्धाश्चूर्णादयः । मलं प्रन्थिमादी । सिणाणं देसे सव्वे य । दंतपक्खालणं दंतधोवणं जधा कुचकुचावेति । परिग्गहं इत्थि कम्मं च, परिग्गहो सचित्तादी, इत्थी तिविधाओ, कम्मं हत्थकम्मं । स्यात्-पूर्व बहिद्धमपदिष्टं इत्यतः पुनरुक्तम् , उच्यते, तद्भेददर्शनान्न पुनरुक्तम् ।। १३ ।।
४४८. उद्देसियं कीर्तकडं पामिच्चं चेव आहडं ।
- पूर्ति अणेसणिजं च तं विजं ! परिजाणिया ॥ १४ ॥ ४४८. उद्देसियं कीतकडं० कंठो सिलोगो ॥ १४ ॥ ४४९. आसूर्णियमक्खिरागं , गेहपघायकम्मगं ।
उच्छोलणं च कैकेणं तं विजं ! परिजाणिया ॥१५॥ ४४९. आसूणिय० [सिलोगो । आमणिकं ] णाम श्लाघा, येन परैः स्तूयमानः सुज्जति, यावच्छृणोति यावद्वा15 ऽनुस्मरति तावत् सुज्जति मानेनेति आसूनिकम् । अथवा जेण आहारेण आहारितेण सुणीहोति बलवत्त्वं भवति, व्यायामस्नेहपान-रसायनादिभिर्वा । अक्षिरागं अञ्जनम् । ग्रेधिः बाह्या-ऽऽभ्यन्तरे वा वस्तुनि । उपोद्घातकर्म णाम परोपघातः तच्च करोतीत्याह, जातितो कर्मणा सीलेण वा परं उवहणति । उच्छोलणं च हत्थ-पाद-मुखादीनां कल्केन अट्टगमादिणा हत्थ-पादे मुखं गाताणि च उव्वदे॒ति । तं विद्वान् परिजाणिया ॥ १५ ॥
४५०. संपसारी केतकिरिए पासणियायतणाणि य।
सागारियपिंडं च तं विज्ज ! परिजाणिया ॥ १६॥ ४५०. संपसारी कतकिरिए. सिलोगो । संपसारगो णामं असंजताणं असंजमकजेसु साम छंदेति उवदेसं वा । कयकिरिओ णाम जो हि असंजयाणं किञ्चिदारम्भं कृतं प्रशंसति । तद्यथा-साधु गृहं कृतम्, साधुश्चायं सदृशः संयोगः। पासणियो णाम यः प्रश्नं छन्दति, तद्यथा-व्यवहारेषु [शास्त्रेषु] वा । व्यवहारे तावत्-यदेष ब्रवीति तत् प्रमाणम् ।
शास्त्रेष्वपि लौकिकशास्त्राणां व्याख्यानं ब्रवीति भावत्थके वा साहति । सागरियपिंडं च तं विजं परिजाणिया कण्ठ्यम् ॥१६॥ 25. ४५१. अट्ठापदं ण सिक्खेजा वेधाईयं च णो वदे ।
... हत्थकम्मं विवादं च तं विजं ! परिजाणिया ॥१७॥ ४५१. अट्ठापदं ण सिक्खेजा० सिलोगो । अट्ठापदं णाम द्यूतक्रीडा, न भवत्यराजपुत्राणाम् , तमष्टापदं न शिक्षेत्, पूर्वशिक्षितं वा न कुर्यात् । वेधा नाम द्यूतविच्च(ज्जा)समूसितंगे(?) रुधिरं जंतछिज्जताणं । हत्थकम्मं विवादं च, हत्थकर्म • हस्तकर्मवत् । हत्थे रण्ड० गाधा [
]। विवादो विग्रहः कलह इत्यनान्तरम् , स तु स्वपक्ष30 परपक्षाभ्याम् । त्वं विद्वन् ! परिजानीहि ॥ १७ ॥
20
१°वर्णसारूप्या पु०॥ २ “शिरोवेधाः' नाडीवेधनानि रुधिरमोक्षणानीत्यर्थः" इति ज्ञातासूत्रवृत्तौ सूत्र ९५ वृत्तौ पत्र १८३-२॥ ३ मल्लं खं १ पु १॥ ४ कीतगडं खं १ । कीयकडं खं २ पु १ । कीयगडं पु २ ॥ ५ पूइयं णे खं २ पु १ पु २ ॥ ६°णिमक्खि खं १ खं २ पु१पु २ वृ० दी० ॥७च गिद्धवधा खं २ पु१पु२॥८ककं च तं खं १ खं २ पु १ पु २ वृ० दी०॥९ कतकिरीते खं २ पु १॥ १० पसिणायत खं १ खं २ पु १ पु २ वृ० दी० ॥ ११ परियाणिया खं २ । परिजाणिता खं १॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org