SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ - जिजुत्ति-चुण्णिसमलंकियं . [९ धम्मज्झयणं [णवमं धम्मज्मयणं] 10 धम्मो त्ति अज्झयणस्स चत्तारि अणुयोगदारा । धम्मो अस्थाहिकारो। उक्तः उपक्रमः । णामणिप्फण्णे धम्मो। सो पुण धम्मो पुवुट्ठिो भावधम्मेण एत्थ अधिकारो। एसेव होति धम्मो एसेव समाधिमग्गो त्ति ॥१॥९२॥ धम्मो पुव्वुद्दिद्यो । धम्म-ऽत्थ-कामा य । तं चेव इधावि परूवेतव्यो । इह तु भावधम्मेण अधिकारो। एष एव ' धर्मः, एष एव भावसमाधिः, एष एव च भावमार्गः ॥ १॥ ९२ ॥ तत्थ धम्मस्स णिक्खेवो णाम-ठवणाधम्मो दबधम्मो य भावधम्मो य। सच्चित्तचित्त मीसे गिहत्थदाणे दवियधम्मो ॥२॥९३॥ णाम-ठवणाधम्मो० गाधा । वतिरित्तो दव्वधम्मो तिविधो सचित्तादि । तत्थ सचित्तस्स जधा-चेतना धर्मः, चेतना स्वभाव इत्यर्थः । अचित्ताण जधा-धम्मत्थिकायस्स जा जस्स धम्मता । जधागतिलक्खणो तु धम्मो अधम्मो ठाणलक्खणो । भायणं सव्वदव्वाणं भणितं अवगाहलक्खणं ॥ १ ॥ [उत्तराध्ययनसूत्र अ० २८ गा० ९] 15 पोग्गलत्थिकायो गहणलक्खणो । मिस्सगाणं दव्वाणं जा जस्सभावता, यथा क्षीरोदकं सीतलं धातुरक्तावाकाशायी (2) यावन्न परिणमत्युदकं तावन्मियं भवति । गृहस्थानां च यः कुलग्रामादि-नगरधर्मः । दाणधम्मो त्ति यो हि येन दत्तेन धर्मो भवति स तस्मिन् देयद्रव्ये कार्यवदुपचाराद् दानधर्मो भवति । यथाअन्नं पानं च वस्त्रं च आलयः शयना-ऽऽसनम् । शुश्रूषा वन्दनं तुष्टिः पुण्यं नवविधं स्मृतम् ॥ १॥२॥ ९३ ॥ लोइय लोउत्तरिओ दुविधो पुण होति भावधम्मो तु।। दुविधो वि दुविध तिविधो पंचविधो होति णातवो ॥३॥९४॥ लोइय लोउत्तरिओ० गाधा । भावधम्मो दुविधो-लोइओ लोउत्तरिओ य । लोइओ दुविधो-गिहत्थाणं कुपासंडीणं चलोउत्तरिओ तिविधो-णाणं दसणं चरितं च । णाणे आभिणिबोधिगादि । दसणे उवसामगादि । चरित्ते पंचविधो सामायगादिना पाणवधवेरमणादिना वा, चतुविधो वा चाउज्जामो, रातीभोयणवेरमणछहो वा छव्विधो पसत्थभावधम्मद्वि तेहिं। पासत्योसण्णादीहिं दाण-ग्गहणं ण कायव्वं संसग्गी वा ॥३॥ ९४ ॥ 26 तत्थ पासत्थोसण्ण-कुशीलसंथवो एत्थ अत्थे गाधा * पासत्थोसण्ण-कुसीलसंथवो ण किर वट्टते कातुं । सूतकडे अज्झयणे धम्मम्मि णिकाइयं एवं ॥ ४ ॥९५ ॥ ॥धम्मस्स णिजुत्ती सम्मत्ता ॥९॥ ॥ ४ ॥ ९५ ॥ णामणिप्फण्णो गतो। सुत्ताणुगमे सुत्तमुच्चारेतव्यं१ नहं ओगाहलक्खणं उत्तराध्ययने पाठः ॥ 20 Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001152
Book TitleAgam 02 Ang 02 Sutrakrutangsutra Vol 1 Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year1975
Total Pages262
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, G000, G001, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy