SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ सुत्तगा० ४३१-३४] सूयगडंगसुत्तं विडयमंगं पढमो.सुयक्खंधो। एक्कगासेण एगसित्थेण वा । एवं उवकरणोमोदरिया । अप्पं भासेज त्ति अनर्थदण्डकथां न कुर्यात् , कारणेऽपि च नोच्चैः । भणिता दव्योमोदरिया । भावे तु खंतेऽभिणिव्वुडे दन्ते, अक्रोधनं क्षान्तिः, अभिणिव्वुडो णाम निर्वृतीभूतः शीतीभूतो, अर्थशीलो अर्थेषु ज्ञानादिषूद्यतः, दंते इति दान्तेन्द्रियः । तवसा य विगतगेघी णिदाणादिसु गेधिविष्पमुक्के य पडुप्पण्णेसु ण रजति ण य कंखामोहं करेति ॥ २६ ॥ ४३४. झाणयोगं समाहटु कायं वोसिज्ज सव्वसो। 'तितिक्खं परमं णचा आमोक्खाय परिव्वएजासि ॥ २७ ॥ त्ति बेमि ॥ ... ॥ वीरियं [अहमज्झयणं] सम्मत्तं ॥८॥ ४३४. झाणयोगं समाहट्ट. सिलोगो। ध्यानेन योगो ध्यानयोगः, प्रशस्तध्यानयोगं सम्यग् हृदि आहृत्य अप्रशस्तं चाऽऽहत्य कायं वोसिञ्ज सव्वस सर्वश इति आहारक्रियामप्यस्य न करोति, खेद-जल्ल-मलापहरणाद्याश्च बाह्यक्रियाः । 'तितिक्खं परमं णच्चा, तितिक्षा नाम परीषहोवसम्माधियासणं, तितिक्षणमेव परमं मोक्षणं मोक्षसाधनं चेत्येवं च ज्ञात्वा 10 आमोक्खाय परिव्वएजासि त्ति, आमोक्षायेति यावन्मोक्षगमनं ताव परिव्वएजासि त्ति शरीरमोक्खो वा, परि समंता सव्वतो वएजासि ॥ २७ ॥ भगवानाह-एवमहं ब्रवीमि, न परोपदेशादित्यर्थः ॥णयास्तथैव ॥ ॥ वीर्यमष्टममध्ययनं समाप्तम् ॥ ८॥ १विउसेज खं १ ख २ पु १ पु२॥ २ तेतिक्खं खं २॥ ३°क्खाते परिव्वतेजा खं २ पु.१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001152
Book TitleAgam 02 Ang 02 Sutrakrutangsutra Vol 1 Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year1975
Total Pages262
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, G000, G001, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy