SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ शिजुतिगा० ७-८] सूयगडंगसुतं बिइयमंगं पढमो सुयक्खंधो। उक्कोसो तेत्तीसं समयाहियपुव्वकोडिअहियाई। सो सागरोवमाइं अविमगहेणेघ संघातं ॥ ११ ॥ काऊण पुत्रकोडिं धरि सुरजेट्टमायुगं तत्तो । भोत्तूण इहं ततिए समए संघातयंतस्स ॥ १२ ॥ [विशेषा० गा० ३३१८-२९] इदाणिं वेउव्वियस्सवेउन्स्यिसंघायो समओ सो पुण बिउवणादीए । ओरालियाणमधवा देवादीणाऽऽदिगहणम्मि ॥ १॥ उक्कोसो समयदुर्ग जो समयविउबिओ मतो बितिए । समए सुरेस वञ्चति णिव्विग्गहतो य तं तस्स ॥ २ ॥ उभयं जहण्ण समयो सो पुण दुसमयविउब्बियमतस्स । परमतराई संघातसमयहीणाई तेत्तीसं ॥ ३ ॥ [विशेषा० गा० ३३३३-३५] वेउवियपरिसाडणकालो वि समय एव । इदाणिं अंतरं-वेउव्वियसरीरसंघातंतरं जहण्णेणं एगसमयं, सो पढमसमयविउव्वियमयस्स विग्गहेण ततिए समए वेउव्विएसु देवेसु संघातेंतस्स भवति, अधवा ततियसमयवेउव्वियमतस्स अविग्गहेणं 10 देवेसु [ संघातेंतस्स] | संघात-परिसाडणंतरं जहण्णेणं समय एव, सो पुण चिरविउव्वितमतस्स देवेसु अविग्गहेणं संघातेंतस्स भवति । साडस्स अंतरं जहण्णेणं अंतोमुहुत्तं । तिण्ड वि एतेसिं अंतरं उक्कोसेणं अणंतकालं वणस्सतिकालो । इदाणिं आहारगस्सआहारे संघातो परिसोडग य समयं समं होति । उभयं जहण्णमुक्कोसयं च अंतोमुहुत्तस्स ॥ १॥ बंधण-साडुभयाणं जहण्णमंतोमुहुत्तमंतरणं । उक्कोसेण अवई पोग्गलपरियट्ट देसूणं ॥ २॥ 15 तेया-कम्माणं पुण संताणाणादितो ण संघातो । भव्वाण होज साडो सेलेसीचरिमसमयम्मि ॥ ३ ॥ उभयं अणादिमिहणं संतं भव्याण होज केसिंच । अंतरमणादिभावादचन्तविओगतो मासं ॥४॥ [आवभाष्ये. मा० १७०-१७३ पत्र ४६१-६२ विशेषा. मा० ३३३९-४०] ॥६॥ जीवमूलप्रयोगकरणं गतं । इदाणिं जीवउत्तरप्पयोगकरणं । तत्थ गाधा * संघातणा य परिसाडणा य मीसे तघेव पडिसेहो। पड संख सगड धूगाउड-तिरिच्छाण करणं तु॥७॥ तत्थ संघायणाकरणं जघा पडो तंतुसंघातेण णिव्वत्तिजति । परिसाडणाकरणं जधा संखगं परिसाडणाए णिव्वत्तिजति । संघातपरिसाडणाकरणं जधा सगडं संघातणाए पडिसाडणाए य णिव्यत्तिज्जति । णेव संघातो व परिसाडो जधा थूणा उडा तिरिच्छा कीरति ॥ ७ ॥ जीवउत्तरकरणं गतं । जीवपयोगकरणं सम्मत्तं । इदाणिमजीवप्पयोगकरणंजं जं णिज्जीवाणं कीरति जीवप्पयोगतो तं तं । वण्णाति रूवकम्मादि वा वि तमजीवकरणं ति ॥ १ ॥ 25 [विशेषा. गा० ३३४२] वण्णकरणादि जहा वत्थाणं कुसुंभरागादि कजंति । स्वकम्माति व ति कट्ठकम्मादिरूवा कजंति । अजीवप्पयोगकरणं गतं । पयोगकरणं परिसमाप्तम् । इदाणिं विस्ससाकरण-विस्रसेति कोऽर्थः ?, वि-विपर्यये अन्यथाभाव इत्यर्थः, अथवा "सृ गतौ” विविधा गतिविलसा । एत्थ गिजुत्तिगाथा * 'खंघेसु अ दुपदेसादिएसु अब्भेसु विजमातीसु । णिप्फावगाणि दब्वाणि जाणि तं वीससाकरणं ॥८॥ 30 १°हतो तयं तस्स विआ० । °हतो य जं तस्स उत्तचू० ॥ २ साडो य आव० भाष्ये ॥ ३ संघायणे य परिसाडणे य खं १॥ ४°च्छादिकरण च खं १ खं २ पु २ वृ०॥ ५गाथेयं उत्तराध्ययननिर्युक्तौ १८७ तमी पत्र १९६-२ ॥ ६ अब्मेसु अब्भरुक्खेसु उत्तनि । अब्भेसु विज्जुमातीसु इति पाठभेदोऽपि उत्त० पाइयवृत्तौ निर्दिष्टोऽस्ति ॥ ७ निप्फण्णगाणि खं १ ख २ पु २ उत्तवि०॥ Jain Education Intemational For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org
SR No.001152
Book TitleAgam 02 Ang 02 Sutrakrutangsutra Vol 1 Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year1975
Total Pages262
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, G000, G001, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy