SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ णिजुत्ति-चुषिणसमलंकियं [१ समयज्झयणे पढमो उद्देशको णि फज्जति । तं च एतेसिं चेव ओरालिय-वेउब्विया-ऽऽहारयाणं तिण्हं उत्तरकरणं, सेसाणं णत्थि । ओरालियादीणं तिण्हं मूलकरणं अटुंगाणि, अंगोवंगाणि उबंगाणि च उत्तरकरणं । ताणि च तं जधा सीसं उरो य उदरं पट्ठी बाहा य दो य ऊरूओ । एते अटुंगा खलु सेसाणि भवे उबंगाणि ॥ १॥ होति उबंगा अंगुलि कण्णा ण्ासा य पैजणणं चेव । पह केस दंत मंसू अंगोवंगेवमादीणि ॥ २ ॥ 5 अघवा ओरालियस्सेवेगस्स इमं उत्तरकरणं-दंतरागो कण्णवद्धणं णह-केसरागो खंधं वायामादीहिं पीणितं करेति, एतं ओरालियस्स । वेउव्विए उत्तरकरणं उच्चरवेउव्वियं रूवं विउव्वति।आधारए णत्थि एताणि, इमं वा–आहारगस्स गमणादीणि। अधवा पंचेंदियाणि (दन्बिदियाणि) सोइंदियादीणि मूलकरणं, सोइंदियं कलंबुगापुप्फसंठितं एयं मूलकरणं, उत्तरकरणं तु कण्णवेह-वालाईकरणादि । अथवा यदुपहतस्योपकरणस्य तदुपकारित्वाद् य उपक्रमः क्रियते विसेण ओसघेण वा । एवं सेसाणं पि। यावन्तीन्द्रियाणि सैन्ताणि शोभानिमित्तं अर्थोपलब्धिनिमित्तं वा उत्तरगुणतो निवर्तयति । शोभा वर्ण-स्कन्धादि, अर्थोप10 लब्धिस्तु बाधिर्य-तिमिर-असुप्त्यादीनामुपक्रमतः पुनः स्वस्थकरणम् । अथवा दबिन्दियाणि परिणामियाणि विसेण अगदेण वा वर्ण-उपयोगघाताय भवन्ति, अथवा विसमेव विधिणा उपजुज्जमाणं रसायणीभवति । औषधप्रामाश्च ये शरीरोपकारिणः पथ्यभोजनक्रियाविशेषाः सर्व एव वाऽऽहारः, अथवा स्वरभेद-वर्णभेदकरणानि ॥६॥ इदानीं एतेसिं चेव पंचण्हं सरीराणं तिविधं करणं भवति । तं जधा-संघायणाकरणं परिसाडणाकरणं संघायपरिसाडणाकरणं । तेया-कम्माणं संघातणवजं दुविधं करणं। एताणि तिण्णि वि करणागि कालतो मग्गिजति–तत्थोरालियसंघात15 करणं एगसमयियं जं पढमसमयोववण्णगस्स, जधा तेल्ले ओगाहिमओ छूढो तप्पढमताए आदियति, सेससमएसु णेहं गिण्डड वि मंचइ वि, एवं जीवो वि उववज्जतो पढमे समए एगंतसो गेहति ओरालियसरीरपाउग्गाणि दव्याणि, ण पुण किंचि वि मुयति । परिसाडणा वि समओ चेव, सो मरणकालसमए एगंतसो चेव मुंचति । मज्झिमे काले किंचि गेण्हति किंचि मुंचति, सो जहण्णेणं खुड्डागभवग्गहणं तिसमयूर्ण, उक्कोसेणं तिणि पलिनोवमाणि समयूणाणि । किह पुण खुडागभवग्गहणं तिसमयूणं भवति ?, उच्यते दो विग्गहम्मि समया समयो संघातणाए तेहूणं । खुड्डागभवग्गणं सव्वजहणो ठितीकालो ॥१॥ उक्कोसो समयूणो जो सो संघातणासमयहीणो । किह ण दुसमयविहीणो साडणसमएऽवणीतम्मि ? ॥२॥ भण्णति भवचरिमम्मि वि समए संघाय-साडणा चेव । परभवपढमे साडणमतो तदूणो ण कालो त्ति ॥ ३ ॥ जदि परपढमे साडो णिव्विग्गहतो य तम्मि संघातो। णणु सव्यसाड-संघातणाओ सँमए विरुद्धाओ॥४॥ उच्यते25 जम्हा विगच्छमाणं विगतं उप्पज्जमाणमुप्पण्णं । तो परभवादिसमए मोक्खा-ऽऽदाणाण ण विरोधो ॥५॥ चुतिसमए णेहभवो इह देहविमोक्खतो जहाऽतीते । जइ ण परभवो वि तहिं तो सो को होउ संसारी ? ॥ ६॥ णणु जध विग्गहकाले देहाभावे वि परभवग्गहणं । तह देहाभावम्मि वि होजेहभवो वि को दोसो ? ॥ ७ ॥ जंचिय विग्गहकाले देहाभावे वि तो परभवो सो। चुतिसमए उ ण देहो ण विग्गहो जइ स को धोतु ॥ ८॥ इदाणिं अंतरं30 संघातंतरकालो जहण्णओ खुड्डयं तिसमयूणं । दो विग्गहम्मि समया ततिओ संघातणासमयो ॥ ९॥ तेहणं खुडभवं धरितुं परभवमविग्गहेणेव । गंतूण पढमसमए संघातयतो स विण्णेयो॥ १०॥ १ इयं गाथा अंगोवंगाई सेसाई इति चतुर्थचरणपाठभेदेन उत्तराध्ययननिर्युक्तौ १५२ तमी १८९ तमी च वर्त्तते ॥ २"होति उवंगा कष्णा गासऽच्छी हत्थ जंघ पाया य । गह केस मंसु अंगुलि ओट्ठा खलु अंगुवंगाई ॥” उत्त० पाइ० पत्र १४३-२॥ ३ पययणं चूसप्र०॥ ४ आहारके इत्यर्थः । ५ सतानि शोभा पु• सं०॥ ६°पणा ठिती कालो पु० सं०॥ ७समयं उत्तचू०॥ ८ जइ विह विग्ग वा० मो० ॥ ९भोतु मु. । चोतु चूसप्र० । 'धोतु' भवतु इत्यर्थः, होतु इत्यत्र हस्य धविधानाद् रूपनिष्पत्तिः॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001152
Book TitleAgam 02 Ang 02 Sutrakrutangsutra Vol 1 Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year1975
Total Pages262
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, G000, G001, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy