________________
१६७
सुखमा ४०१-१५]
सूयगडंगसुत्तं विइयमंग पढमो सुयक्खंधो ते तु अशुभाध्यवसिताः ॥ ४ ॥ किच४१२. माइणो कटु मायाओ कामभोगे समाहरे ।
हंता छेत्ता पंकत्तित्ता आतसाताणुगामिणो ॥५॥ ४१२. माणओ काहु (माइणो कट्ट) मायाओ० सिलोगो । तेण चाणक्क-कोडिल्लं ईसत्थादी मायाओ अधिजति जधा परो वंचेतव्यो । तहा वाणियगादिणो य उकंचण-वंचणादीहिं अत्थं समजिणंति । लोभो तत्थेव ओतरेसि, माणो वि । । एवं मायिणो मायाहिं अत्थं उवजिणंति, यथेष्टानि सावधकार्याणि साधयन्ति, तत एषां कर्मबन्धो भवति । कामभोगान समाहरे, कारणे कार्यवदुपचारः, अर्थ एव कामभोमाः तान् समाहरन्तीति । पठ्यते च-"आरंभाय तिउट्टह" आरम्भात् विभिा काय-बाग-मनोभिः आउट्रातीति तिउति बहवे जीवे एगिदियादि जाव पंचेंदिय त्ति बंधति य एवमादि आरभते पापम् । [हंता गामादि, छेत्ता मियपुंछादि, पत्तिया हत्थिदंतादि हत्यादि वा । आतसाता०] ॥ ५ ॥ तं तु
४१३. मणसा वयसा चेव कायसा चेव अंतसो।
___ आरतो परतो वा वि दुहा वि य असंजता ॥६॥ ४१३. मनसा वयसा चेप० सिलोगो । मणसा चवसा कायसा, णवएण भेदेणं जीवे हणतो बंधतो उद्धंसेंतो आणवेतो कुतो अर्थोपार्जनपरो निर्दयः । अधवा [ ?? हंतो गामादि, छेत्ता मियपृच्छापि, पकत्तिया हत्थिदंतादि हत्यादि वा, आतसाता । ११] मणसा "कइया वश्च सत्थो." गाधा, कायेण किलिस्संतो, पढमं मणसा, पच्छा धावाए, अंतकाले कारण । आरतो सयं, परतो अण्णेण, दुहा वि ॥ ६ ॥ स एवम्
15 ४१४. वेराणि कुव्वती वेरी ततो घेरेहिं रजति ।
पापोपका य आरंभा दुक्खफासा य अंतसो ॥७॥ ४१४. वेराणि कुव्वती वेरी० सिलोगो। स वैराणि कुरुते वैरी । ततो अण्णे मारेति, अण्णे बंधति, अण्णे दंडेत्ति, अण्णे णिव्विसए आणवेत्ति, चोर-पारदारिय-सूय-चोपगादिबहुजणं वेरियं करेति । जेसु वा त्थाणेसु रजति सज्जति गिज्झति अझोवववति । पठ्यते च-"जेहिं वेरेहिं कच्चति" ततस्ते वैरिणः इहभवे चेव करकयादीहिं कश्चंति, छिद्यन्त इत्यर्थः । जाणि 20 वा करेति ताणि से अधिअतराणि पडिकरैति, रामवत् , जधा रामेण खत्तिया उच्छादिता।। . अपकारसमेन कर्मणा, न नरस्तुष्टिमुपैति शक्तिमान् । अधिकां कुरु वैरयातनां, द्विषतां जातमशेषमुद्धरे ॥१॥
सुभोम्मेणावि तिसत्तखुत्तो पिबंभणा पुधवी कता । पापोपका य आरम्भाः, पापाऱ्याः पापोपगाः पापयोग्याः, पापानि वा उपगच्छन्त्यारम्भिमा, आरम्भा हिंसादयः, दुःखस्पर्शा दुहावहाः, दुःखोदयकरा इत्यर्थः, अन्ते इति अन्तश: 25 मृतस्य नरकादिषु । "पावाणं खलु भो! काणं कम्माणं दुश्चिण्णाणं जाव वेदइत्ता मोक्खो, णत्थि अवेदइत्ता, तवसा वा झोसइत्ता" [दशवै० अ० ११ स्थान १८] | अष्टानामपि प्रकृतीनां यो यादृशोऽनुभाषः स तथा फलति ॥ ७ ॥ किञ्च
४१५. संपरागं निगच्छंति अत्ता दुक्कडकारिणो।
. राग-दोसस्सिता बाला पाचं कुव्वंति ते बहुं ॥ ८॥ १ कामभोगे समारमे पु २ ० दी। कामभोगे समाहरे खं १ ख २ पु १। आरंभाय तिउड चूपा वृपा० ॥ २पगभित्ता खं २ पु १॥ ३ चतुरस्रकोष्ठकान्तर्गतोऽयं प्रकृतसूत्रश्लोकसत्कथूर्णिग्रन्थसन्दर्भो लेखकप्रमादादिकारणादनन्तरसूत्रश्लोकचूर्णौ प्रविष्टो वर्तते । मया त्वेषोऽत्र यथास्थानं चतुरस्रकोष्ठकान्तः स्थापितोऽस्ति । दृश्यतां टिप्पणी ५॥ ४ नवकेन भेदेन ॥ ५[?? ?? ] एतच्चिहान्तर्गतोऽयं पञ्चमसूत्रश्लोकसत्कथूर्णिग्रन्थसन्दर्भः लेखकप्रमादादत्रागतोऽस्ति, अतोऽयं चूर्णिग्रन्थसन्दर्भोऽनन्तरातिक्रान्तश्लोकचूर्णी यथास्थानं चतुरस्रकोष्ठकान्तनिवेशितोऽस्तीति ॥ ६ वेराति खं १। वेराई खं २ । वेराइं पु १ पु २॥ ७ जेहिं वेरेहि कञ्चति चूपा० ॥ ८वरत्थाणेसु रजति सजसज्जति चूसप्र.॥ ९ अत्तदुक्कडकारिणो खं २ पु १ पु २० दी । “आत्मदुष्कृतकारिणः" इति वृत्तिः ॥
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org