________________
सुत्तगा० ३९२-९८]
सूयगडंगसुत्तं बिइयमंगं पढमो सुयक्खंधो। ___३९६. अपरिच्छ दिहिं ण हु एव सिद्धी एहिंति ते घेतमबुज्झमाणा० [वृत्तम् ] । अपरिच्छेति अपरीक्ष्य, दृष्टिरिति दर्शनम् , अपरीक्षितदर्शनानामित्यर्थः, नैवं सिद्धिर्भवतीति वाक्यशेषः, किन्तु एहिंति ते घंतमबुज्झमाणा, तैस्तैदुःखविशेषैर्घातयतीति घातः संसारः तमबुज्झमाणा। तत्प्रतिपक्षभूताः सम्यग्दृष्टयः ते तु भूतेहिं जाण पडिलेह सातं, तानि एकेन्द्रियादीनि, जानीत इति जानकः, स जानको अत्तोवमेण भूतेसु सातऽसातं पडिलेहेहि,
"जध मम ण पियं दुक्खं जाणिय एमेव सव्वसत्ताणं ।” [ दश० नि० गा० १५६ पत्र ८३-१] । एवं मत्वा यदात्मनो न प्रियं तद् भूतानां न करोति, एवं सम्म पडिलेहणा भवति । विजं नाम विद्वान्, गहाए ति एवं गृहीत्वा अत्तोषमेण इच्छिता-उणिच्छितं साता-ऽसातं एवं गृहीत्वा नवकेन भेदेन तस-थावराण पीडं । अधवा विजं विज्या णाम जाणं, तं गहाय, जीए तस-थावरा णजंति । उक्तं चपढमं गाणं ततो दया एवं चिट्ठति सव्वसंजते । अण्णाणी किं काहिति ? किं वा णाहिति छेय-पावगं ? ॥ १॥
[दशवै० अ०४ प्रान्ते गा० १०]
10 ॥ १९ ॥ ये पुनहिंसादिषु प्रवर्त्तन्ते अशीलाः कुशीलाश्च ते संसारे३९७. थणंति लुप्पंति तसंति कम्मी, पुढो जगाइं पडिसंखाए भिक्खू ।
तम्हा विदू विरते आतगुत्ते, दटुं तसे या पडिसाहरेज्जा ॥२०॥ ३९७. थणंति लुप्पंति० [वृत्तम् ] । णरगादिगतीसु सारीर-माणसेहिं दुक्खेहिं पीड्यमानाः स्तनन्ति, लुप्यन्त इति छिद्यन्ते हन्यन्ते च, तसन्तीति नानाविधेभ्यो दुःखेभ्य उब्विजते । कर्माण्येषां सन्तीति कर्मिणः । यतश्चैवं तेण पुढो 15 जगाई, पुढो नाम पृथक् , अथवा "पृथु विस्तारे", सव्वजगाई पुढो पडिसंखाए त्ति परिसंखाय परिगण्येत्यर्थः भिक्षुरिति सुसीलभिक्षुः । तम्हा विदू विरते आतगुत्ते, तस्मादिति यस्मानिःशीलाः कुशीलाश्च संसारे परिवर्तमानाः स्तनम्ति लुप्पंति त्रसंति च तस्मा विदुः विरते विरतिं कुर्यात् पञ्चप्रकारां अहिंसादी, आतगुत्तो णाम आत्मसुगुत्तः स्वयं वा गुप्तः काय-वाङ्मनःस्वात्मोपचारं कृत्वाऽपदिश्यते आतगुत्ते ति । दढे तसे या पडिसाहरेजा, चशब्दात् स्थावरेऽपि । पडिसाहरेज त्ति इरियासमिती गहिता, अतिकमे संकुचए पसारए ॥ २०॥ इदानीं स्वलिङ्गकुशीलाः परामृश्यन्ते, तद्यथा___३९८. जे धम्मलद्धं वै णिधाय मुंजे, वियडेण साहठ य जे सिणाइ।
जो धावती लूसयती व वत्थं, अधाऽऽहु से णंअणियस्स दूरे ॥२१॥ ३९८. जे धम्मलद्धं व णिधाय भुंजे० वृत्तम् । जे त्ति अणिहिट्ठणिहेसे । धम्मेणेति लद्धं, नान्येषामुपरोधं कृत्वा, मुधालब्धमित्यर्थः, बातालीसदोसपरिसुद्धं, वा विभासा-विकल्पादिषु, असुद्धं वा लद्धं असणादि हूँ निधायेति सन्निधिं कृत्वा, तं पुण अभत्तच्छंदुवरितं भत्तसेसं वा 'अब्भत्तट्ठो वा मे अज' एवमादीहिं कारणेहिं सण्णिधिं कातुं भुंजंति । विगतेण य 25 साहट्ट, विगतमिति विगतजीवं तेनापि च साहट्टरिति साहरिय फासुगे देसे जंतुवज्जिते संहृत्य गात्राणि प्रयत्नेनापि देशस्नानं वा सर्वस्नानं वा करोति, किं पुण अविकडेण ? । जो धावती लूसयती व वत्थं, धावति विभूसावडिताए, लूसयति णाम जो छिन्दति, छिंदितुं वा पुणो संघेति वा सिव्वति वा । पठ्यते च-"लीसएजा वि वत्थं" लीसना नाम सन्धनैव । अधवा सूई ठाणाई करेति अप्पणो वा परस्स वा । तमेवं कुव्वाणं भट्टारगो भणति-अधाऽऽहु से णंअणियस्स
नमभावो हि गंगणिगा स्यात् , दूरे वर्त्तते निर्ग्रन्थत्वस्येत्युक्तं भवति ॥२१॥ उक्ताः पासत्थ-कुसीला। इदाणी सुसीला-30
20
१ जगा परिसंखाय भिक्खू खं १ ख २ पु १ पु २ वृ० दी०॥ २य प्पडि खं १ ख २ पु १ पु २॥ ३ विणिहाय पु १ वृ० दी०॥ ४ धोवती खं १॥ ५ लीसएजा वि वत्थं चूपा०॥ ६ णागणि° खं १ खं २ पु १ पु २ ॥ ७ङ्क इति चतुःसङ्ख्याद्योतकोऽक्षराङ्कः ॥ ८णगर्णिगण्याद् दूरे चूसप्र०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org