SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ १५४ णिज्जुत्ति- सुण्णिसमलंकिय [ ७ कुसीलपरिभासियज्झयणं एवं ताव ओहतः उक्ताः कुशीला गृहिणः प्रव्रजिताश्चेति । इदानीं पाषण्डलोककुशीलाः परामृश्यन्ते । तद्यथा ३८२. जे मातरं च पितरं च हेचा, समणठेवर अगणिं समारभेज्जा । trisse से लोगे अणज्जधम्मे, भूताइं जे हिंसति आतसाते ॥ ५॥ ३८२. जे मातरं च पितरं च हेच्चा० वृत्तम् । जे इति अणिद्दिट्ठणिसो । एते हि करुणानि कुर्वाणा दुस्त्यजा B इत्येतद्ग्रहणम्, शेषा हि भ्रातृ-भार्या पुत्रादयः सम्बन्धात् पश्चाद् भवन्ति न भवन्ति वा इत्यतो माता- पितृग्रहणम् । चग्रहणाद् भ्रातृ-भगिनी जाव सयण - संगंथ संथवो थावर-जंगमरज्जं च जाव दाणं दाइयाणं परिभाएता, तेसु च जं ममन्तं तं हेच्चा, हेच्चा नाम हित्वा श्रमणत्रतिनः श्रमण इति वा वदन्ति अग्निं चाऽऽरभन्ते नवकस्यान्यतमेन अन्यतमाभ्यां अन्यतमैर्वा । अथाssह से लोगे अणजधम्मे, अथ नाऽऽनन्तर्यादिषु । आहेति उक्तवान् । स इति स भगवान् । लोकः पाषण्डिलोकः अथवा सर्वलोक एव । अनार्जवो धर्मो यस्य सोऽयं अणजधम्मे । कथं अनार्जवः ? अहिंसक इति चात्मानं 10 ब्रुवते न चाहिंसकः । कथं समारभन्ते ? पानितापादिभिः प्रकारैः पाकनिमित्तं च भूताइं जे हिंसति आतसाते, भूतानीति अग्निभूतानि यानि चान्यानि अग्निना वध्यन्ते, आत्मसातनिमित्तं आत्मसातम् । तद्यथा - तपन - वितापन - प्रकाशहेतुम् ॥ ५ ॥ ३८३. उज्जालिया पाण तिवातयंति, णिव्वाविया अगणि निपातएज्जा । तम्हा तु मेधावि समिक्ख धम्मं, ण पंडिए अगणि समारभेज्जा ॥ ६ ॥ ३८३. उज्जालिया पाण तिवातयंति, णिव्वाविया अगणि निपातएञ्जा ० [ वृत्तम् ] | उज्जालयन्तस्ते पृथिव्यादीन् 15 प्राणान् त्रिपातयन्ति त्रिभ्यः मनो-वाकू-कायेभ्यः पातयन्ति त्रिपातयन्ति, आयुर्बलेन्द्रियप्राणेभ्यो वा पातयन्ति त्रिपातयन्ति । उक्तं च-तण-कट्ठ- गोमयसिता ० [ ] । णिव्वाविया अगणिमेव निपातयंति । उक्तं हि - "दो भंते ! पुरिसा अण्णमणेण सद्धिं अगणिकायं समारभंति, तत्थ णं एगे पुरिसे अगणिकार्य उज्जालेति एगे पुरिसे अगणिकायं णिव्ववेति, तेसि णं भंते! पुरिसाणं कतरे पुरिसे महाकम्मतराए ? कतरे वा पुरिसे अप्पकम्मतराए ? गोतमा ! तत्थ णं जे से पुरिसे अगणिकायं उज्जालेति से णं पुरिसे महाकम्मतराए, तत्थ णं जे से पुरिसे अगणिकायं णिव्ववेति से पुरिसे अप्पकम्मतराए । 20 से केणद्वेणं० १, गोतमा ! तत्थ णं जे से पुरिसे अगणिकायं उज्जालेति से णं पुरिसे बहुतरागं पुढविकायं [ समारभति आउ० ] वायु ० वणस्सतिकायं ० तसकायं ० अप्पतरागं अगणिकायं समारभति, तत्थ णं जे से पुरिसे अगणिकायं णिव्ववेति सेणं पुरिसे अप्पतरागं पुढविकायं समारभति जाव अप्पतरागं तसकायं समारभति बहुतरागं अगणिकायं समारभति से तेणद्वेणं गोतमा ! एवं वुञ्चति ० ।” [ भग० श० ७ उ० १० सू० ३०७ पत्र ३२६-२ ] अपि चोक्तम् Jain Education International १ वा खं २१ ॥ २ व्वदे खं २ पु १ पु २ ॥ ३ अहाऽऽहु से लोए कुसीलधम्मे खं १ खं २ पु १ पु २ वृ० दी० । अदाहु खं २ | लोते खं २ पु १ ॥ ४ प्रज्ञयादिषु चूसप्र० ॥ ५ च भूयाई० वृत्तम् भूताइं चूसप्र० ॥ ६ उजालओ पाण निवात'एज्जा, निव्वावओ अगणि निवायवेज्जा खं १ ख २ पु१ पु २ वृ० दी० । पाण तिवा खं २ पु १ पु २ नृपा० ॥ ७ तम्हा दुवे वा विखं १ ॥ ८ “दो भंते ! पुरिसा सरिसया जाव सरिसभंड-मत्तोवगरणा अन्नमन्त्रेण सद्धिं अगणिकार्य समारंभंति तत्थ णं एगे पुरिसे अगणिकार्य उजालेति एगे पुरिसे अगणिकायं णिव्वावेति, एएसि णं भंते ! दोन्हं पुरिसाणं कयरे पुरिसे महाकम्मतराए चेव महाकिरियतराए चेव महासवतराए चेव महावेयणतराए चेव ? कयरे वा पुरिसे अप्पकम्मतराए चेव जाव अप्पवेयणतराए चेव ? जे से पुरिसे अगणिकायं उज्जालेइ ? जे वा से पुरिसे अगणिकार्य निव्वावेति ? कालोदाई ! तत्थ णं जे से पुरिसे अगणिकार्य उज्जाले से णं पुरिसे महाकम्मतराए चेव जाव महावेयणतराए चेव, तत्थ णं जे से पुरिसे अगणिकार्यं निव्वावेइ से णं पुरिसे अप्पकम्मतराए चैव जाव अप्पवेयणतराए चेव । से केणद्वेणं भंते ! एवं बुच्चइ तत्थ णं जे से पुरिसे जाव अपवेयणतराए चेव ? कालोदाई ! तत्थ णं जे से पुरिसे अगणिकायं उज्जालेइ से णं पुरिसे बहुतरागं पुढविकायं समारंभति बहुतरागं आउकार्य समारंभति अप्पतरायं तेउकायं समारंभति बहुतरागं वाउकार्य समारंभति बहुतरायं वणस्सइकार्य समारंभति बहुतरागं तसकार्य समारंभति, तत्थ णं जे से पुरिसे अगणिकार्य निव्वावेति से णं पुरिसे अप्पतरायं पुढविक्कायं समारंभइ अप्पतरागं आउक्कायं समारंभइ बहुतरागं तेउक्कायं समारंभइ अप्पतरागं वाउक्कायं समारंभइ अप्पतरागं वणस्सइकायं समारंभइ अप्पतरागं तसकायं समारंभति से तेणद्वेणं कालोदाई ! जाव अप्पवेयणतराए चेव । सूत्रं ३०७ ।" इतिरूपः सूत्रपाठो भगवत्यां वर्त्तते ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001152
Book TitleAgam 02 Ang 02 Sutrakrutangsutra Vol 1 Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year1975
Total Pages262
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, G000, G001, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy