SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ १४० णिज्जुत्ति-चुण्णिसमलंकियं [५णिरयविभत्तिअज्झयणे बिइओ उद्देसओ फलोदयेन वा नरगं संपरागिज्जतीति सम्परागः । ततः कर्मविशेषात् तिर्यग्-मनुष्येष्वपि एगंतदुक्खं भवमजिणिता, कतरं भवम् ?, गरगभवो, पच्छा सो वेदेतेगो अणंतकालं प्रभूतम् ॥ २२ ॥ तम्हा ३४७. एताणि सोचा णरगाणि धीरो, णो हिंसए कंचण सव्वलोएँ। एगंतदिट्ठी अपरिग्गहे , बुज्झेज लोभेस्स वसं ण गच्छे ॥ २३ ॥ ३४७. एताणि सोचा गरगाणि धीरो० वृत्तम् । एतानीति यान्युद्दिष्टानि । दधातीति धीरः । श्रुत्वोपदेशात् तद्भयाच्च णो हिंसए कंचण सव्वलोए, किञ्चिदिति सव्वं, हिंसका हि नरकं गच्छन्तीत्यतः । सव्वलोके त्ति छज्जीवणिकायलोके णवएण भेदेण प्राणवधं न कुर्यात् ।एगंतदिट्टी अपरिग्गहे य, एकान्तदृष्टिरिति इदमेव णिग्गंथं पावयणं । अपरिग्गहे त्ति पंचमहव्वयग्रहणम्, तद्ब्रहणान्मध्यमान्यपि गृहीतानि । बुज्झेज त्ति अधिज्जेज्ज, अधीतुं च सुणेज्ज, सोतुं बुझेन । लोभस्स वसं ण गच्छेज त्ति कसायणिग्गहो गहितो, सेसाण वि कोधादीणं वसं ण गच्छेज्जा । अट्ठारस वि हाणाइं एताई 10 सोचा गरगाई धीरे दुक्खाई मणुस्सेसु वि देवेसु वि ॥ २३ ॥ ३४८. एवं तिरिक्खेसु वि चातुरंते, अणंतकालं तवणुव्विवागं । ___ स सवमेवं इध वेद॑हत्ता, कंखेज कालं धुतमायरंति ॥ २४ ॥ त्ति बेमि ॥ ॥नंरगविभत्ती सम्मत्ता॥ ३४८. एवं तिरिक्खेसु वि चातुरंते अणंतकालं तदणुव्विवागं० [वृत्तम् ] । कर्मणां स सव्वमेवं इध वेदइत्ता, 15स इति स साधुः जो पुव्वं वुत्तो "बुझेज तिउट्टेज" त्ति [ सू०१], सर्वमिति यैः कर्मभिः नरकं गम्यते संसारो वा याश्च तत्र वेदनाः, सावशेषकर्मोद्वर्त्तस्य वा पुनरपि हिंसादिप्रसङ्गान्नरको वेदनाश्च, एवमिदं सव्वं वेदयित्वा ज्ञात्वेत्यर्थः, अधवा वेदयित्वेति क्षपयित्वा नरकप्रायोग्यं कर्म, कंखेज कालं धुतमायरंति त्ति बेमि, सर्वकर्मक्षयकालं, यो वाऽन्यो पण्डितमरणकालः, धूयतेऽनेन कर्म इति धुतं चरित्रमित्युक्तम् , आचार इति क्रियायोगे, आचरन् आचरते वेति चरणमिति ॥२४॥ ॥ नरकविभत्त्यध्ययनं पञ्चमं समाप्तम् ॥५॥ १वीरे खं १॥२न खं १ खं २ पु १ पु २॥ ३°लोते खं २ पु १॥ ४ उ खं १ खं २ पु १ पु २ वृ० दी.॥ ५ लोगस्स खं १ ख २ पु१ पु २ वृ० दी० ॥ ६°क्खे मणुतामरेसुं, चतुरंतऽणतं तदणुविवागं खं १ पु २ वृ० दी । तयणूविवागं खं २ पु १॥ ७व्वमेयं इति खं १ खं २ पु १ पु २ वृ० दी०॥ ८ वेदयित्ता खं १॥ ९धुतमाचरंति खं १ । धुयमायरंते खं २ पु १ वृ० दी। धुतमायरेज सा०॥ १० नरकविभक्त्यध्ययनं पञ्चमम् पु १ पु २॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001152
Book TitleAgam 02 Ang 02 Sutrakrutangsutra Vol 1 Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year1975
Total Pages262
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, G000, G001, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy