SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ ११९ सुत्तगा०२८९-९४] सूयगडंगसुत्तं बिइयमंगं पढमो सुयक्खंधो। २९२. जाते फले समुप्पण्णे० वृत्तम् । फलं किल मनुष्यस्य कामभोगाः, तेषामपि पुत्रजन्म । उक्तं च- . इदं तु स्नेहसर्वस्वं सममाढ्य-दरिद्रिणाम् । अचन्दनमनौशीरं हृदयस्यानुलेपनम् ॥ १॥ यत् तत् थ-प-न-केत्युक्तं बालेनाव्यक्तभाषिणा । हित्वा सायं च योगं च तन्मे मनसि वर्त्तते ॥२॥ लोके पुत्रमुखं नाम द्वितीयं मुखमात्मनः । [ साऽथ जाधे किंचि आणत्ता भवति ताधे भणति-दारके वामहत्थे तुमं चेव करेहि । अतिणिब्बंधे वा तस्स अप्पेतुं भणति-एस ते, गेण्हाहि व णं छड्डेहि वा णं । अण्णत्थ व रोसिता भणति-एस मए णव मासे कुच्छीए धारितओ, तं दाणिं एस ते, गेण्हाहि व णं छड्डेहि व णं, एतस्स पेयालं गहिएल्लयं । एवं वुच्चमाणो एस णिब्भच्छिज्जमाणो वा ण णासति । अध पुत्तपोसणो एगे, पुत्रं पोषयतीति पुत्रपोषणः, जाहे गामंतरं कयाइ गच्छति भावदंतारगं उवक्खरं वा वहतो भरवाहो भवति उद्यो वा लहितओ, गामंतराओ धण्णं वा भिक्खं वा वड्डाहिं करंकाहिं गोरसं वा वहतो लहितगो भरवाहो भवति उट्टो वा । अण्णे पुण केइ अणंतसंसारिया तं पुरिसाडेतुं वा उट्ठवेतुं वा अप्पसागारियं णिक्खणितुकामा वा वहतका भारवधा भवंति ।।१६।। 10 पूर्वं हि प्रतिपालनोक्ता । इदानीं तत्प्रतिपक्षभूता अप्रतिपालना, एतं पुण पडिपक्खेण गतं । "अध पुत्तपोसणो एगे” त्ति२९३. राओ वि उहिता संता, दारगं संण्णवेंति धाव इवा । सुहिरीमणा वि ते संता, वत्थाधुवा भवंति हंसो वा ।। १७ ॥ २९३. राओ वि उद्विता संता दारगं सण्णवेति धाव इवा० [वृत्तम् ] । यदा सा रतिभरश्रान्ता वा प्रसुप्ता भवति, इतरधा वा पसुत्तलक्खेण वा अच्छति, चेएन्तिया वा गव्वेण लीलाए वा दारगं रुअंतं पि णण्णति (ण गेण्हति) ताधे सो 15 तं दारगं अंकधावी विव णाणाविधेहिं उल्लापएहिं परियंदन्तो ओसोवेति सामिओ में णगरस्स य णक उरस्स य, हत्थवप्प-गिरिपट्टण-सीहपुरस्स य । अण्णतस्स भिण्णस्स य कंचिपुरस्स य, कण्णउज्ज-आयामुह-सोरिपुरस्स य ॥ १॥ सुहिरीमणा वि ते संता, "ही लज्जायाम्” लज्जालुगा वि ते भूत्वा कोट्टवातिगामस्पृशिनो वा शौचवादिका गृहवासे प्रव्रज्यायां वा सुट्ठ वि आतट्ठिया होऊण एगंतसीला वा सूयगवत्थाणि धोयमाणा वत्थाधुवा भवंति हंसो वा, हंसो नामा 20 रजकः, दारु(र)गरूवेण वा ओहण्णविउहण्णा सम्मुद्दमाणा धुवमाणा य ॥ १७ ॥ २९४. एतं बहूहिं कडपुव्वं, भोगत्थाएं इत्थियाभिआवण्णा। दासे मिए व पेस्से वा, पसुभूते व से ण वा "केयि ॥१८॥ २९४. एतं बहूहिं कडपुव्वं० वृत्तम् । एतदिति यदुक्तं तीसे णिमित्तेण दारगणिमित्तेण वा । तीसे णिमित्तेण ताव "वंदालयं च करगं च० सरपादयं च जाताए" [सूत्र २८९] त्ति, दारगणिमित्तं जधा-"पुत्तस्स दोहलहाते" सूत्रं २९,125 "जाते फले समुप्पण्णे० अध पुत्तपोसिणो एगे" | सत्र २९२1"रातो वि उहितो संतो० सुहिरीमणा वि" [सनं २९१1 एतं पुत्तणिमित्तं, अधवा सव्वं पि तण्णिमित्तमेव । बहूहिं ति बहूहिं कृतपूर्वमेतत् , तथा कुर्वन्ति करिष्यन्ति च । ते तु के ?, जे भोगत्थाए इत्थियाभिआवण्णा, अभिमुखं आवण्णा । सो पुण जो तासु अभितावण्णो सो तेसिं दासे मिए व पेस्से वा, दासवद् भुज्यते, मृगवच्च भवति, यथा मृगो वशमानीतः पच्यते मार्यते वा मुच्यते वा, प्रेष्यवच्च प्रेष्यते णाणाविधेसु कम्मेसु, पसुभूते इति पशुवद् वाह्यते, न च मदान्धत्वात् कृत्याभिज्ञो भवति । पशुभूतत्वान्मृगभूतत्वाञ्च न वा केयि त्ति, 30 १एगे राओ वि उट्टिता दारगं खं १ पु १ पु २ ॥२ संठवेंति धाती वा खं १ खं २ पु १ पु २ वृ० दी० ॥ ३ वत्थधुवा हवंति हंसा वा खं १ ख २ पु १ पु २ वृ० दी० ॥ ४ सि वृत्तौ ॥ ५ हत्थकप्प वृत्तौ ॥ ६ उण्णतस्स वृत्तौ ॥ ७ कुच्छिपुर° वृत्तौ ॥ ८ एवं बहूहिं कयपुव्वं खं १ खं २ पु १ पु २ वृ० दी०॥ ९भोगत्ताए खं १ प्र० । “भोगत्वाय” इति वृत्तिप्रत्यन्तरे पाठः ॥ १०°ए जेऽभियावन्ना खं १ खं २ पु १ पु २ वृ० दी० ॥ ११ केइ खं २ पु १। के वि खं १ पु २ । केति चूपा० ॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001152
Book TitleAgam 02 Ang 02 Sutrakrutangsutra Vol 1 Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year1975
Total Pages262
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, G000, G001, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy