SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ णिजुत्ति-चुण्णिसमलंकियं [४ इत्थीपरिणज्झयणे बिइओ उहेसओ मुच्यत इति मोयं कायिकम् , “ मिह सेचने" मेहं मोचं च मोघं मोयं मेखं तं कोसकोसं मोयमेहाथ मेयमेहाथ मेयमेह(?) सुप्पं णाम सूर्पम् , उक्खलं मुसलं च खारगलणं च जाणाहि ॥ १२ ॥ २८९. 'वंदालगं च करगं च, वच्चघरगं च आउसो खणाहि । सरपादगं च जाताए, गोरधगं च सामणेराए ॥ १३ ॥ 5 २८९. वंदालगं च करगं च० वृत्तम् । वंदालको नाम तंबमओ करोडओ येनाऽहंदादिदेवतानां अच्चणियं करेहामि, सो मधुराए वंदालओ वुञ्चति । करकः करक एव, सोयकरको मद्यकरको वा चक्करिककरको वा । वच्चघरगं हाणिगा, तं वञ्चघरं पच्छन्नं करेहिं कूविं चऽत्थ खणाहि, आउसो! त्ति आमन्त्रणं हे आयुष्मन् !। सरपादगं च जाताए, सरो अनेन पात्यत इति शरपातकं धणुहुल्लकम् , जायत इति जातः पुत्रः, जातार्थः जाताया वरं मे एस पुत्तो धणुहुल्लएण रमंतो । गोरहगो णाम सगडिला भेल्लिया पुत्तिगा, श्रमणस्यापत्यं श्रामणेरः तस्मै श्रामणेराय कुरु, रघे सुद्धे (? रधमुद्धे) तत्थ दि 10 चेडरूवेहिं समं रमतो, एवमादि रधकारकता भवति ॥ १३॥ २९०. घडिकं सह डिंडिमएणं, चेलगोलं कुमारभूयाए। वासं इममभिआवणं, आवसधं जाणाहि भत्ता!॥१४॥ २९०. घडिकं सह डिंडिमएणं० [वृत्तम् ] । घडिगा णाम 'कुंडिल्लगा चेडरूवरमणिका । डिण्डिमगो णाम पडहिका डमरूगो वा। चेलगोलो णाम चेलमओ गोलओ तन्तुमओ । स तेनापदिश्यते-किमेसो रायपुत्तो ? । सा भणति15 माता हता रायपुत्तस्स, एसो मम देवकुमारभूतो, देवतापसादेण चेवाहं देवकुमारसच्छहं पुत्तं पसूता, मा हु मे एवं भणेज्जासु । वासं इममभियावण्णं, अभिमुखं आपन्नं अभिआवण्णं, तेण णिवायं णिप्पगलं च आवसधं जाणाहि भत्ता, जेणं चत्तारि मासा चिक्खल्लं अच्छंदमाणा सुहं अच्छामो । उक्तं च "मासैरष्टभिरह्रा च पूर्वेण वयसाऽऽयुषा । तत् कर्त्तव्यं मनुष्येण यस्यान्ते सुखमेधते ॥ १॥ स, रघे सुद्धे (? रधमुद्ध) तत्थ विलग्गो 20 इधई वा इमो आवसहो सडित-पडितो एतं संठवेहि त्ति ॥ १४ ॥ २९१. आसंदियं च णवसुत्तं, पाउल्लगाइं संकमट्ठाए। __ अदु पुत्तदोहलहाए, आणप्पे भवति दासमिव ॥ १५॥ २९१. आसंदियं च णवसुत्तं० वृत्तम् । आसंदिगा णाम वेसणगं । णवसुत्तगो णवएण सुत्तेण उणट्ठिया (उण्णुट्टिया)पट्टेण धम्मेण वा । पाउल्लगाई ति कट्ठपाउगाओ, ताहि सुहं चिक्खल्ले संकमिज्जत्ति, रत्तिविरत्तेसु संकमं वा करेसि चिक्ख25ल्लस्स उवरिं। अद् पुत्तदोहलहाए, जाहे सा गम्भिणी तइयमासे दोहिलणिगा भवति तो णं दासमिव आणवेति, आगलफलाणि वि मग्गइ त्ति, भत्तं मे ण रुच्चइ, अमुगं मे आणेहि, जइ णाऽऽणेहिं तो मरामि गब्भो वा पडेति, स चापि दासवत् सर्वं करोति आणत्तियं । जे वि इह ण कारिजति ते वि संसारे णाणाविधाइं दुक्खाई पाविजंति विलंबणाओ य॥ १५ ॥ २९२. जाते फले समुप्पण्णे, गेण्हाहि व णं छड्डेहि व णं। अध पुत्तपोसणो एगे, भरवाहो भवति उद्यो वा लहितओ ॥१६॥ १चंदालगं पु १ बृ० दी० ॥ २ जाताते खं २ ॥ ३ घडियं च सर्डिडिमयं च, चेल खं २ पु १ पु २॥ ४ वासं समभिआ खं २ पु २ । वासं समणाहिआ खं १ पु१॥ ५‘सहं च जाण भत्तं च खं १ खं २ पु १ पु २ वृ० दी०॥ ६कुंडल्लिगा सं० । कुंटुल्लिंगा वा० मो० । “घटिका मृन्मयकुल्लडिका" इति वृत्तौ ॥ ७ पाउल्लाइं खं १ पु १ पु २॥ ८ पुत्तस्स डोह खं १ पु १ पु २ चूपा० २९४ सूत्रचूर्णौ ॥ ९ आणप्पा हवंति दासा वा खं १ खं २ वृ० दी० ॥ १० सुत्ता णाणवराण सुत्तेण चूसप्र० ॥ ११ गेण्हसु वा णं अहवा जहाहि खं १ पु १ पु २ वृ० दी० । गेण्हसु वा णं वा णं जहाहि खं २॥ १२ अह पुत्तपोसिणो एगे, भारवहा हवंति उट्टा वा खं १ खं २ पु १ पु २ वृ० दी । एगे स्थाने चेगे खं २॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001152
Book TitleAgam 02 Ang 02 Sutrakrutangsutra Vol 1 Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year1975
Total Pages262
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, G000, G001, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy