SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ७२ णिज्जुत्ति-चुण्णिसंजुयं [च उत्थं छज्जीवणियज्झयणं णाम ठवण सरीरे० गाहा । णाम-ठवणातो गतातो १।२। सरीरकातो सरीरमेव ३ । तेयग-कम्मगेहि भवंतरं गच्छति ताइं गतिकातो, जो वा जाए गतीए कातो भवति जं सरीरमिति, जहा नेरइयाणं वेउव्वियत्तेयाकम्मका तिण्णि सरीरा, एवं सेसाण वि गतीणं ४ । णिकायकातो छज्जीवणिकाया पुढविक्काइयादि ५ । अत्थिकायकातो धम्मादि पंच अस्थिकाया ६ । दवियणिकातो तिप्पभिति दव्वाणि एगतो मिलिताणि दव्वकातो, जहा तिदंडगं 6७ । मातुकातो तिप्पभिति मातुअक्खराणि ८ पन्जवकातो दुविहो. तं०-जीवपज्जवकाओ अज्जीवपज्जवकातो य । तिप्पमिती कालवण्णपजवादि अजीवपज्जवकातो । नाणादि तिप्पभिती जीवपजवनिकातो ९। संगहणिकातो जहा एगेण सतातिणा सद्देण बहूणं संगहो, अहवा जहा एक्को साली एवमादि १० । भारकातो एको कातो दुहा० गाहा । उदाहरणं-एको काहारो दो पाणियघडा वहति, सो एगो आउकातो घडविभागेण दुहा कतो। पक्खुलियस्स एगो घडो पुट्विं भग्गो सो आउक्कातो मतो, इयरो जीवति । तस्स अभावे 10 सो वि भग्गो, अतो तेण पुव्वमतेण अमतो मारितो ॥ अहवा आउक्कायघडस्स अद्धं तावितं तं मयं, इतरं जीवति, मिस्सिते तमवि मतं । एवं जीवंतो मएण मारितो । एस भारकातो ११ । तिप्पभितिओ ओदयियादिणो भावा भावकातो १२ ॥ २३ ॥१३७ ॥ २४ ॥१३८ ॥ एत्थं पुण अधिकारो णिकायकायेण होइ सुत्तम्मि। उच्चारितत्थसंदिसाण कित्तणं सेसगाणं पि ॥२५॥१३९ ॥ 16 एत्थं पुण अधिकारो० गाहा । एत्थ पुण अज्झयणे निकायकायेण अधिकारो। उच्चारितस्थसदिस त्ति सेसा परूविता ॥ २५ ॥ १३९ ॥ निकाय इति समत्तं । गतो नामनिप्फण्णो । सुत्ताणुगमे सुत्तं उच्चारेतव्वं अक्खलितं जहा अणुओगद्दारे । तं च इमं सुत्तं ३२. सुयं मे आउसं तेणे भगवता एवमक्खातं-इह खलु छज्जीवणिया नामऽज्झयणं समणेणं भगवता महावीरेणं कासवेणं पवेदिता सुयक्खाता सुपण्णत्ता सेयं मे अहिजिउं अज्झयणं धम्मपण्णत्ती॥१॥ ३३. कतरा खलु सा छज्जीणिया नामऽज्झयणं समणेणं भगवता महावीरेणं कासवेणं पवेदिता सुयक्खाता सुपण्णत्ता सेयं मे अहिजिउं अज्झयणं धम्मपण्णत्ती ? ॥२॥ ३४. इमा खलु सा छज्जीवणिया णामऽज्झयणं समणेणं भगवता महावीरेणं कासवेणं पवेदिता सुयक्खाता सुपण्णत्ता सेयं मे अहिजिउं अज्झयणं धम्मपण्णत्ती । तं जहा-पुढविक्काइया १ ऑउक्काइता २ तेउकाइया ३ वाउकाइया ४ वणस्सइकाइया ४ तसकाइया ६ ॥ ३ ॥ ३२. सुयं मे आउसं तेण भगवता एवमक्खातं । सुतं मया इति ऐतिह्यमिदम् । तं कस्स । वयणं १ को वा भणति 'सुतं मया' इति ? अतो भण्णति30 अत्थं भासति अरहा सुत्तं गंथंति गणहरा निउणं । सासणस्स हितहाए ततो सुत्तं पवत्तति ॥१॥ [आव० नि० गा० ९२] १ शतादिना ॥ २°सारिसाण खं० ॥३तेणं खं १-२-३-४ शु० वृद्ध०॥ ४ आयुक्का खं १॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy