SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ णिज्जुत्तिगा० १२८-३४ ] दसकालियसुत्तं । अण्णत्ता-ऽरूवित्त-सासतत्ताणि तिण्णि वि दाराणि समतमेताहिं दारगाहाहिं भण्णंति कारणविभाग १ कारणविणास २ बंधस्स पच्चयाभावा ३। विरुद्धस्स य अत्थस्साऽपादुभावा ४ ऽविणासा य ५॥१८॥१३२ ॥ निरामया-ऽऽमयभावा ६ बालकयाणुसरणा ७ दुवट्ठाणा ८। सोताईहिं अगहणा ९ जाईसरणा १० थणभिलासा ११॥१९॥१३३ ॥ सवण्णुवदित्ता १२ सम्मफलभोयणा १३ अमुत्तत्ता १४ । जीवस्स सिद्धमेवं णिच्चत्तममुत्तमण्णत्तं ५।६।७ ॥२०॥१३४॥ कारणविभाग० गाहा । निरामय गाहा। सवण्णुवदितृत्ता० गाहा । णिच्चो जीवो, कारणविभागस्स अभावात् , [जहा आगासस्स,] वैधम्मेण दिटुंतो पडो, पडकारणाणि तंतुणो, ते पत्त-पोत्तादीण विभजंति, सति विभागे पंडा सूवो भवति; जति एवं जीवस्स तंतुसरिसाणि कारणाणि भवेज ततो तेसिं विभागे 10 विणसेज्ज, तदभावे णिच्चो, जम्हा णिचो अतो अरूवी सरीरातो य अण्णो १।। विणासकारणअभावो त्ति दारं-णिचो जीवो, जम्हा तस्स विणासकारणस्स अभावो, दिलुतो घडो, जहा घडस्स मोग्गराभिघातादीणि विणासकारणाणि भवंति ण तहा जीवस्स विणासकारणमस्थि, तम्हा विणासकारणाभावा णिच्चो जीवो । एवं च अरूवी सरीरातो य अण्णो २।। बंधपच्चयअभावो त्ति दारं-णिच्चो जीवो, खणविणासे बंधाभावदोसापत्तेः, दिटुंतो घडो, जहा अविणट्ठो 15 घडो ज़लाहरण-धारणसमत्थो भवति तहा जदि जीवो ण भवति खणभंगुरो ततो तस्स बंधो मोक्खो वा घडति, तम्हा णिच्चो, अत एव अरूवी सरीरातो य अण्णो त्ति । एस बंधपच्चयअभावो ३। विरुद्धअत्थअप्पादुन्भाव इति दारं-णिचो जीवो, विरुद्धदव्वअप्पादुब्भावादिति हेतुः, दिट्ठतो सक्कुका, जहा धाणविणासे तविरुद्धा सत्तका पादुब्भवंति, ण एवं जीवदव्वविणासे किंचि विरुद्धदव्वं पादुब्भवति, तम्हा णिच्चो, अत एव अरूवी सरीरातो य अण्णो त्ति ४ । 20 ___अॅविणासो ति दारं-णिच्चो जीवो, विणासकारणस्स अभावा, दिटुंतो आगासं, जहा आगासस्स विणासकारणं नत्थि तं णिचं, एवं जीवस्स वि विणासकारणं नत्थि तम्हा निचो, अत एव य अरूवी सरीरत्थंतरभूतो य ५ । पढमगाहाए अत्थो॥१८॥१३२॥ बितियगाहत्थे पढमं दारं-णिच्चो जीवो, णिरामय-आमयभावेण, इह जीवो णिच्चत्ते सति गिरामतो सामतो य भवति, दिटुंतो परकतावराहे गहणाभावो, जदि खणे खणे उप्पजति विणस्सति य ततो तस्स 25 निरामय[-आमय भावो ण जुत्तो, अवस्थितो पुण निरामतो सामतो वा भवेज्जा, आमतो रोगो, तम्हा णिरामयआमयभावा णिच्चो, अत एव य अरूवी सरीरातो य अण्णो । एस निरामय-आमयभावो ६।। बालकताणुसरणं ति दारं-णिचो जीवो, पुव्वाणुभूतसरणं से हेऊ, दिर्सेतो देवदत्त-जण्णदत्ता सरणाऽसरणे, देवदत्ते कैतोति थाणातो अवगते जण्णदत्ते आगते जं तत्थ देवदत्तेण कतं तं जण्णदत्तो न सरति, न य तहा सतमणुभूतं ण सरति, कुमारभावे कतं जोव्वणत्थो सरति, तम्हा णिच्चो, बालाणुभूतसरणातो, एवं च अरूवी 30 सरीरातो य अण्णो ७। १ समकं युगपदित्यर्थः ॥ २ सोयाईहि वी० । सुत्ताईहि पु० सा० ॥ ३ पटात् सूत्रं भवति ॥ ४ सक्तुकाः ॥ ५ "अविणासी खलु जीवो विगारऽणुवलंभओ जहाऽऽगास।" इति दशवै० भाष्ये गा० ४७ पत्र १३१ । "अविनाशी आत्मा, विरोधिविकारासम्भवात् , आकाशवत् ।" इति वृद्धविवरणे ॥ ६ निरामयः सामयः ॥ ७ कुतश्चित् स्थानादपगते ॥ --- ------------ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy