________________
णिज्जुत्ति-चुण्णिसंजुयं
[तइयं खुड्डियायारकहज्झयणं १८. उद्देसियं १ कीयगडं २ णियाग ३ मभिहडं ति य ४ ।
राइभत्ते ५ सिणाणे य ६ गंध ७ मल्ले य ८ वीयणे ९ ॥२॥ १८. उद्देसियं कीयगडं० सिलोगो । उद्देसितं जं उद्दिस्स कजति, पिंडनिजुत्तीए से वित्थारो १। कीतकडं जं किणिऊण दिजति २ । णियागं प्रतिणियतं जं निब्बंधकरणं, ण तु जं अहासमावत्तीए दिणे दिणे 5 मिक्खागहणं ३ । अभिहडं जं अभिमुहमाणीतं उवस्सए आणेऊण दिणं । “अभिहडाणी"ति बहुवयणं णियागा-ऽभिहडाणीति समासे कते दुवयणमवि पागते बहुवयणमेवेति ण विरोधो । अहवा अभिहडभेदसंबंधणत्थं, "सग्गाम परग्गामे०" गाहा पिंडणिजुत्तिगता [गा० ३२९ पत्र १०२] ४ । चसद्देण ण केवलमेतदणातिणं किंतु उद्देसियवयणेण अविसोहिकोडी भणिता, सेसेहिं विसोहिकोडी । इदमवि अणातिण्णं-रातिभत्ते सिणाणे य, तं रातिभत्तं चतुव्विहं, तं जहा-दिवा घेत्तुं बितियदिवसे दिता भुंजति १ दिवा घेत्तुं रातिं भुंजति २ 10 रातिं घेत्तुं दिया भुंजति ३ रातिं घेत्तुं रातिं भुंजति ४।५। सिणाणं दुविहं-देसतो सव्वतो वा । देससिणाणं लेवाडं
मोत्तूणं जं णेव त्ति, सव्वसिणाणं जं ससीसो ण्हाति ६ । गंध-मल्ले य वीयणे, गंधा कोट्ठपुडादतो ७ । मल्लं गंथिम-पूरिम-संघातिम ८ । वीयणं सरीरस्स भत्तातिणो वा उक्खेवादीहिं ९ ॥२॥ इदमपि अणाइण्णं१९. सण्णिही १० गिहिमत्ते य ११ रायपिंडे किमिच्छए १२ ।
संवाधण १३ दंतपहोयणा य १४ संपुच्छण १५ देहपलोयणा य १६ ॥३॥ 15 १९. सण्णिही गिहिमत्ते य० सिलोगो । सण्णिही सण्णिहाणं गुलादीणं १० । गिहिमत्तं गिहि
भायणं कंसपत्तादि ११ । मुद्धाभिसित्तस्स रण्णो भिक्खा रायपिंडो, रायपिंडे किमिच्छए राया जो जं इच्छति तस्स तं देति एस रायपिंडो किमिच्छतो, तेहि णियत्तणत्थं एसणारक्खणाय एतेसिं अणातिण्णो १२ । इदमवि अणातिण्णं-संवाधण दंतपहोयणा य, संवाधणा अट्ठिसुहा मंससुहा तयासुहा [ रोमसुहा] १३॥ दंतपहोवणं दंताण कट्ठोदकादीहिं पक्खालणं १४।संपुच्छणजे अंगावयवा सयं न पेच्छति अच्छि-सिर-पिट्ठमादि 20 ते परं पुच्छति 'सोभति वा ण व? त्ति, अहवा गिहीण सावजारंभा कता पुच्छति । अहवा एवं पाढो-"संपुच्छगो" कहंचि अंगे रयं पडितं पुंछति-लूहेति १५। [देह ]पलोयणा अंगमंगाइं पलोएति 'सोभंति ण व ' त्ति १६ ॥३॥ अणातिण्णसेसासु पदिस्सति
२०. अट्ठावए य १७ णालीया १८ छत्तस्स य धारऽणट्ठाए १९ ।
तेगिच्छं २० पाधणा पाए २१ समारंभं च जोतिणो २२ ॥४॥ 25 २०. अट्ठावए य णालीया० सिलोगो । अट्ठावयं जूयप्पकारो । रायारुहं णयजुतं गिहत्थाणं वा
अट्ठावयं देति । केरिसो कालो ? ति पुच्छितो भणति–ण याणामि, आगमेस्स पुण सुणका वि सालिकूरं ण
पणियागा-ऽभिहडाणि य इति णियागं अभिहडाणि य इति च पाठभेदयुगलं अगस्त्यचूर्णौ दृश्यते । णियागं अभिहडं ति य खं १-२-३-४ जे. शु. वृद्ध. हाटी०॥ २सणाणे जे. खं ३ ॥ ३ "अभिहडं णाम अभिमुखमानीतम् । कह? "सम्गाम परम्गामे निसिहाभिहडं च नोनिसीहं च ।" [पिण्डनि० गा० ३२९ पत्र १०२] । अभिहडं जहा उवस्सए एव ठियस्स गिहतराओ आणीय एतमादी । एत्थ सीसो आह-'अभिहडाणि यति एत्थ बहुवयणअभिधाणं विरुद्धं चेव [.....................] । अहवा 'अभिहडाणि' त्ति बहुवयणेण अभिहडमेदा दरिसिता भवंति, कहं ? “सम्गाम परग्गामे णिसिहामिहर्ड च णोणिसीहं च । णिसिहाभिहडं ठप्पं णो य णिसीहं तु वोच्छामि ॥१॥" एयाए गाहाए वक्खाणं जहा पिंडणिज्जुत्तीए" इति वृद्धविवरणे ॥ ४" देससिणाणं लेवाडय मोत्तूण सेसं अच्छिपम्हपक्खालणमेत्तमवि देससिणाणं भवइ।" इति वृद्धविवरणे ॥ ५ उत्क्षेपः व्यजनविशेषः ॥ ६संबाहण खं १-२.४ शु. हाटी•॥ ७ पहोवणा खं ४ जे०॥८संपुच्छगो अचूपा० ॥ ९णालीय छ° खं १-२२-४ जे. शु०। णालीए छ. शुपा०॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org