________________
सुत्तगा० १७ णिज्जुत्तिगा० १०२-१४] दसकालियसुत्तं । तवसंजम० गाधा सिद्धा ॥ २७॥१०९॥ विकहा एवं भवति
जो संजतो पमत्तो राग-दोसवसगो परिकहेह।
सा उ विगहा पवयणे पण्णत्ता धीरपुरिसेहिं ॥ २८ ॥ ११० ।। जो संजतो पमत्तो० गाहा सिद्धा ॥ २८ ॥११० ॥ संजमगुणट्ठिएणं का कहा ण कहेतव्वा १ का । वा कहेतव्वा १ । इमा ण कहेतव्वा
सिंगाररसुग्गुतिया मोहकुवितफुफुगा हसहसेंति ।
जं सुणमाणस्स कहं समणेण ण सा कहेयवा ॥ २९ ॥ १११ ॥ सिंगाररसुग्गुतिया० गाहा पाढसमा ॥ २९ ॥ १११ ॥ इमा पुण कहेतव्वा
समणेण कहेतवा तव-णियमकहा विरागसंजुत्ता।
जं सोऊण मणुस्सो वचइ संवेग-निव्वेगं ॥ ३० ॥ ११२॥ समणेण कहेतवा० गाहा सिद्धा ॥ ३० ॥ ११२ ॥
अस्थमहंती वि कहा अपरिकेसबहुला कहेतवा।
हंदि महया चडगरत्तणेण अत्थं कहा हणइ ॥ ३१ ॥ ११३ ॥ अत्थमहंती० गाहा कमो ॥ ३१ ॥ ११३॥
'देसं खेत्तं कालं सामत्थं चऽप्पणो वियाणेत्ता। समणेण उ अणवजा पगयम्मि कहा कहेयव्वा ॥ ३२॥ ११४ ॥
॥ तइयखुडियायारकहाए णिज्जुत्ती सम्मत्ता ॥ देसं खेत्तं कालं० गाहा कमो ॥ ३२ ॥ ११४ ॥ कहा समत्ता । गतो नामणिप्फण्णो । सुत्ताणुगमे सुत्तं उच्चारतव्वं जहा अणुओगहारे । तमिमं सुत्तं
१७. संजमे सुट्टितप्पाणं विप्पमुक्काण ताइणं ।।
तेसिमेतमणाइण्णं णिग्गंथाणं महेसिणं ॥ १॥ १७. संजमे सुहितप्पाणं. सिलोगो । संजमो सत्तरसविहो दुमपुप्फिताए भणितो [पत्र १२ ], तम्मि संजमे सोभणं ठितो अप्पा जेसिं ते संजमे सुट्टितप्पाणो । विप्पमुक्काण अभितर-बाहिरगंथबंधणविविहप्पगारमुक्काणं विप्पमुक्काणं । ताइणं त्रायन्तीति त्रातारः तेसिं ताइणं । ते तिविहा-आयतातिणो १ परतातिणो २ उभयताइणो ३ । आयतातिणो पत्तेयबुद्धा १ संसारमहाभयातो भवियजणमुपदेसेण वायन्तीति परतातिणो 25 तित्थकरा । एत्थ चोदेति-अभव्वा वि सज्झातो(१ सम्भावो)वदेसेण कहयंति ते किं तातिणो [भवंति] ? भण्णति, ते[हिं] अंधप्पईवधारितुल्लेहिं णाहिकारो २ । उभयतातिणो थेरा ३ । तेसिमेतमणाइण्णं, तेसिं पुव्वभणिताणं बाहिर-ऽभंतरगंथबंधणविप्पमुक्काणं आय-परोभयतातिणं एतं जं उवरि एतम्मि अज्झयणे भणिहिति तं पच्चक्खं दरिसेति । एतं तेसिं अणाचिण्णं अकप्पं । अणाचिण्णमिति जं अतीतकालनिदेसं करेति तं आय-परोमयतातिणिदरिसणत्यं, जं पुव्वरिसीहिं अणातिण्णं तं कहमायरितव्वं ? । निग्गंथाणं ति विप्पमुक्ता निरूविजति 150 महेसिणं ति इसी-रिसी, महरिसी परमरिसिणो संबझंति, अहवा महानिति मोक्षो तं एसन्ति महेसिणो ॥१॥ _जं पुब्वभणितं तेसिमेयं अणातिण्णं ति तदुग्णयणं भण्णति
१°सधमओ परि वी० ॥ २ सुत्तुइया खं० । सुत्तइया वी• पु० सा०॥ ३°गा सहासिति सा०॥ ४ मणूसो खं०॥ ५ संवेय-णिव्वेयं पु० ॥ ६ अपरिकिलेस सा०॥ ७ खेत्तं देसं कालं सामत्थं वृद्ध० । खेतं कालं पुरिसं सामत्थं खं० वी० पु० सा० हाटी.॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org