SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ णिज्जुत्तिगा० ८६-८८] दसकालियसुत्तं । पवेसेऊणं णिक्केतिजंतीए अप्पसागारियनिमित्तं सयं चेट्ठति । सो गोमडगसरिसं गंधं विउव्वति तहा वि ण विप्परिणमति ति । देवो तुट्ठो दिव्वं देविढेि दाएंतो उववूहति । एवं उवहितव्वा साहम्मिया ५। थिरीकरणं ति दारं-धम्मे सीतमाणस्स थिरयरता कातव्वा । जहा-उज्जेणीए अन्नासाढो संजते कालं करेंता णिज्जावेति, अप्पाहेति य-मए संबोधेजाह । जहा उत्तरज्झयणेसु [अध्य० २ नि० गा० १२३-१ पाइयटीका पत्र १३३-३९] तहा सव्वं ६। वच्छल्लं ति दारं-तं सति सामत्थे पवयणस्स कातव्वं । दिद्रुतो अजवइरा, आवस्सगकमेण [चूर्णी विभाग १ पत्र ३९३, हाटी० पत्र २९५ ] सव्वमक्खाणगं ७। __ पभावणे ति दारं-जति [वि सभावतो जिणवयणं दिप्पति तहावि धम्मकहि-वादीमादीहि पभावेतव्वं । दिलुतो अज्जवइरेहि, अग्गिगिहसुहुमक्काइयाणयणं जहेव आवस्सए [चूर्णी विभाग 1 पत्र ३९१, बाटी. पत्र २९५] । एसा पभावणा ८॥५॥ ८७॥ भणितो दंसणायारो । नाणायारो दारं-नाणधम्मनिमित्तं चेहा जहो 10 वएसकरणं नाणायारो, सो अट्ठविहो, तं जहा काले १ विणये २ बहुमाणे ३ उवहाणे ४ तहा अनिण्हवणे ५। वंजण ६ अत्थ ७ तदुभए ८ अट्ठविहो नाणमायारो ॥६॥८८॥ काले विणये० गाहा । काले ति दारं-जो जस्स अंगपविट्ठस्स अंगबाहिरस्स वा अज्झयणकालो भणितो तम्मि काले पढतो णाणायारे वट्टति । लोगे वि दिट्ठ-करिसगाणं कालं कालं पप्पाणं नाणाविहाणं बीजाणं निप्पत्ती 15 भवति । लोगे वि अधीयाणा अणज्झाए सक्का ! किन्न निहंसि ते १ । मता सग्गं न गच्छंति णणु णारद ! ते हता ॥१॥ काले पढितव्वं । अकाले पढंतं पंडिणीता देवता छलेज्ज । उदाहरणं-एगो साधू पादोसियं कालमतिवंताए पोरुसीए कालियमणुपतोगेण पढति । 'मा पंताए छलिजिहिति' त्ति सम्मपिट्ठी देवता तक्ककुडं घेत्तूण तस्स पुरतो 20 'तकं विक्कायति' त्ति घोसेंती गता-ऽऽगताई करेति । तेण 'चिरस्स सज्झायस्स वाघायं करेति' ति भणिया को इमो तकविक्कयकालो ? । ताए भणितो-को इमो कालियसज्झायकालो ? । सूतीपदपमाणाणि परछिद्दाणि पस्ससि । अप्पणो बिल्लमेत्ताणि पसंतो वि ण पस्सति ॥१॥ [उत्तरा० नि० गा• १४०] साधू उवउत्तो, गाउं 'मिच्छा मि दुक्कडं' आउट्टो । देवता भणति-मा अकाले पढ, मा पन्ताए छलिबिहिसि ॥ अहवा इदमुदाहरणंधमे धमे णातिधमे अतिधन्तं ण सोभती । जं अजितं धमतेण हारितं तं अतिधमंतेण ॥१॥ एक्को सामाइतो छेत्ते सूयरतासणत्यं सिंग धमति । तेणोवासेण चोरा गावीओ हरति । तेण समावत्तीए पतं। चोरा 'कुढो आगतो' त्ति गावीओ छड्डेउं गता । तेण पभाए द8 नीया धरतेण । पए धमएण छेत्तं गावीओ य रक्खति । धमेंतो चोरेहिं परिमाणेतुं रुडेहिं पंतावितो, णीताओ य गावीओ । तम्हा काले चेव आयरियव्यो सज्यातो॥ १णिकेतिजंतीए प्रसुवत्याः ॥ २ सुहुमक्काइयाणि पुष्पाणीत्यर्थः ॥ ३ विणए खं० वी० पु. सा. ॥ ४ तह व भनि बी. सा.॥ ५ प्रत्यनीका विरोधिनी ॥ ६ कालिकमनुपयोगेन ॥ ७ राई-सरिसबमेत्ताणि पर° उत्त. नि. गा• १४. पाल। सूचीस्थानप्रमाणानीत्यर्थः॥ ८ श्यामायितः रात्र्यन्धक इत्यर्थः, सामाजिक इति वा योऽर्थः ॥ ९ तेनावकाशेन । १० ग्रहान्तेव। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy