SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ णिज्जुत्ति-चुण्णिसंजुयं [तइयं खुडियायारकहज्झय तिणिसो णामणेण ण भजति, अणायारमंतं एरंडो सो भन्जेज ण य णमेज्जा १ । धोवणे आयारमंतं हलिहारत्तं धोव्वंतं सज्झति ति. किमिरागमंतं ण सुज्झति त्ति अणायारमंतं २ । वासणे ति दारं-वासणे आयारमंतीतो कवेछुताओ पाडलादीहिं वासिजंति, अणायारमंतं वरं ण वासिन्जति ति ३ । सिक्खावण ति दारं-तत्य यारमंताणि सुक-सारिकादीणि, अणायारमंता काकादतो ४ । सुकरणे त्ति दारं-इच्छितरूवणिव्वैत्तकाति सुवण्णादीणि सुकरणायारवंति, घंटालोहादीणि अणायारमंति ५। अविरोधि ति दारं-तदाचारवंति खीर-सक्करादीणि समतुलितमधु-घतादीणि, [तेल्ल-दुद्धाणि] अणायारवंति ६ । एस दवायारो ३॥ ३॥ ८५ ॥ भावायारो दसण १ नाण २ चरिते ३ तवआयारे य ४ वीरियायारे ५। एसो भावायारो पंचविहो होइ नायव्यो॥४॥८६॥ वंसण नाण चरित्ते० गाहा । भावायारो पंचविहो, तं जहा-दसणायारो १ नाणायारो २ चरित्तायारो 1०३ तवायारो ४ वीरियायारो ५॥४॥८६॥ दंसणायारो अट्ठविहो, तं जहा निस्संकित १ णिकंखिय २ णिवितिगिच्छा ३ अमूढदिही य ४। उववूह ५ थिरीकरणे ६ वच्छल्ल ७ पभावणे ८ अट्ठ॥५॥८७॥ निस्संकित० गाहा । संका दुविहा-देससंका सव्वसंका य । देससंका जहा-समाणते जीवत्ते कहं ईमो मवितो इमो अमवितो?, ण मुणेति-दुविहा भावा, हेतुगेज्झा अहेतुगेज्झा य । हेतुगेज्झं जीवस्स सरीरत्यंतरभूतत्तं, 16 अहेतुवातो मविया-ऽमवियादतो भावा । सव्वसंका-सव्वमेतं पागतमासानिबद्धत्तणेण कुसलकप्पितं होजा । उमए इमं उदाहरणं-दो कप्पटगा, जहा आवस्सए [चूर्णी विभाग २ पत्र २७९, हाटी० पत्र ८४] तहा सव्वं विभासितव्वं १॥ कंखा इ दारं-सा दुविहा, देसे सव्वे य । देसकंखा एकं कंचि कुतित्थितमतं कंखति, सव्वकंखा सव्वाणि पावादितमताणि कंखति । दुविहाए वि कंखाए इदमुदाहरणं-अमचो राया य अस्सावधिया अडविं पविठ्ठा, 20जहा आवस्सए [चूर्णी विभाग २ पत्र २७९, हाटी० पत्र ८१ग] तहा माणितव्वं २॥ वितिकिंछ ति दारं-सा दुविहा, देसे सव्वे य । तत्थ देसे वितिकिंछा सव्वं लढें साधूणं, जदि जीवाकुलो लोको ण दिह्रो [होतो] सुंदरं होतं एवमादि । सव्ववितिगिंछा-जदि सव्वं सुकरं दिटुं होतं सुहं अम्हारिसा करिता । उदाहरणं-चोरो उज्जाणे जमलहियतत्तणं मोत्तॄणं जहा आवस्सए [चूर्णी विभाग २ पत्र २७९, हाटी० पत्र ८५]। विदुगुंछाए बितियमुदाहरणं-सावकधूता विदुगुंठं काउं दुच्चिक्खगंधा जाता, जहा आवस्सए [चूर्णी विभाग २ पत्र २८०, हाटी० पत्र ८१५] । एसा वितिगिच्छा ३॥ __ अमूढदिहि ति दारं-बालतवस्सीणं केती तव-विजातिसता पूयातो वा दट्टण दिट्ठीमोहो ण कातव्यो । उदाहरणं सुलसा साविया-भवियाणं थिरीकरणत्थं सामिणा आमडो रायगिहं गच्छंतो भणितो-सुलसं 'पुच्छेज्जासि । सो चिंतेति-पुण्णमंतिया जं अरहा पुच्छति । तेण परिक्खणनिमित्तं भत्तं मग्गिता । अलभमाणेण बहूणि रूवाणि काऊण मग्गिता । ण य दिहिमोहो सुलसाए जातो । एवं अमूढदिद्विणा भवितव्वं ४। 30 उवहण ति दारं-सम्मत्ते विसेसेण सीदमाणस्स असीदमाणस्स वि उववूहणं कातव्वं । दिटुंतोरायगिहे सेणिओ राया । तस्स देविंदो सम्मत्तं पसंसति । एको देवो असइहंतो णगरबाहिं सेणियस्स पुरतो चेल्लगरवेण अणिमिसए पडिग्गाहेति, तं णिवारेति । पुणो पहिडितियासंजतीवेसेण पुरतो ठितो, तं ओवरए १'रागतंण मूलादर्शे ॥ २ आचारवत्यः कवेडुकाः-मृण्मयानि भाजनादीनि ॥ ३ निर्वतकानि इत्यर्थः ॥ ४ अयं भव्यः अयं अभयः।। ५ अहेतुवादो भव्या-ऽभव्यादयः॥ ६ प्रावादुकमतानि ॥ ७ अश्वापती॥ ८ अणिमिसए मत्स्यानित्यर्थः॥ ९ पाहडिदिया गर्भिणीत्यर्थः॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy