________________
१९
सुत्तगा० १]
दसकालियसुत्तं सव्वजोगकृतोवरतं पंचरहस्सक्खरुच्चारणाकालं सेलेसि वेदणीया-उ-णाम-गोतनिस्सेसखवणमणियत्तिसमावं केवलिस्स तं परमसुक्कं समुच्छिण्णकिरियमणियदि ४ । एतेसिं लक्खणाणि-अव्वहे १ असम्मोहे २ विवेगे ३ विओसग्गे ४ । 'अब्बहे' विण्णाणसंपण्णो न बीभेति ण चलति १ 'असम्मोहे' सुसण्हे वि पयत् ण सम्मुज्झति २ 'विवेगे' सव्वसंजोगविवेगं पेच्छति ३ 'वितोसग्गे' सव्वोवहिवितोसग्गं करेति ४ । ईमातो अणुप्पेहातो-अवाताणुपहा १ अणंतवत्तियाणुप्पेहा २ असुभाणुप्पेहा ३ विपरिणामवत्तियाणुपेहा ४ । जहत्थं ओसवावा पेक्खति १० संसारस्स अणंतत्तं० २ असुभत्तं० ३ सव्वभावविपरिणामित्तं०४।ताणि पुण चत्तारि वि सुक्कज्झाणाणि सामिविसेसेण त्रि-एक-काययोग-अजोगाणं । त्रिजोगाणं भंगितसुतपादीणं पुहत्तवितकं, अण्णतरएगजोगाणं एगत्तवियकं, कायजोगाणं सुहुमकिरितमपडिवाति, अजोगाणं समुच्छिण्णकिरियमणियहि । मणसोऽवस्सभावे वि पाहण्णेण निद्देसो सेसाण वि जोगाणं । जहा-"सव्वं कुटुं तिदोसं हि पवणेण तु तिगिच्छितं ।" [ ]। एतेसिं पुण सुक्कझाणाणं जहा जोगकतो विसेसो तहा इमो वि-एकाहारं सवितकं विचारं पढम, बितियं च परमाणुम्मि अण्णत्थ 10 वा एगदव्वे समसियमुभयं अवितकाविचारं तु कटें व तुल्लता अविचारं बितितं । को पुण वितको विचारो वा ? भण्णति-वितको पुव्वगतं सुतं, अत्थ-वंजण-जोगसंकमणं वियारो, एगदव्वविवण्णादिपज्जाओ अत्थो, वंजणं सहो, जोगा कायादयो । एतं सुक्कं । चतुव्विहमवि ज्झाणं परिसमत्तं ५॥
विओसग्गो पुण-वितोसग्गो-परिचागो, सो बाहिर-ऽभतरोवहिस्स जिण-थेरकप्पियाणं चेल चेला दुविहा बारसावसाणचउद्दसोवग्गहे अणेगविहगण-भत्त-सरीर-वाया माणसाणं अभंतरस्स मिच्छादरिसणा-ऽविरति-पमाय-18 कसायाणं वितोसँग्गो इति ६ । अब्भतरो तवो॥ . एस बारसविहो तवो आसवनिरोहसमत्थो निजराकारणं च, "तपसा निर्जरा च" [तत्वा० ९५] इति वचनात् , परमं धम्मसाहणं, तेणं अहिंसा-संजम-तैवसाहितो मंगलमुक्टिं धम्मो भवति । सुत्तप्फासितनिज्जुत्ती गता, वित्थारेण य उवरि मण्णिहिति । उवघायपदत्था य संभवत उक्ता ।
चालणेदाणि-चालणा पुण सुत्तं पुच्छितगिति(१) चोदगवयणं । किं चणि त्य]गमवत्थं च ऊणं वाऽधियमेव य । संदिद्धं पुणरुत्तं च असिलिटुं च चोदणा ॥१॥
आह चोदगो-'धम्मो मंगलमुक्किट्ठमिति भणिते किमहिंसा-संजम तवगहणेण पैतोयणं १ जतो ताणि चेव धम्मसाहणाणि तम्हा पुणरुत्तदोसोऽयं । चालणा गता ॥
पसिद्धी भण्णति, तं पुण पञ्चवट्ठाणं इमंअण्णातं थितितोपेतं विरोधोपत्थितं णयो । दूसिय पचवत्थाणं सिद्धिमाहु मणीसिणो ॥१॥
१०
28
गम्म-पसु-देसातीणिद्धारणत्थं पहाणसाहणग्गहणं, अहिंसा-संजम-तवेहिं जो साहिजति सो धम्मो मंगलमुक्किडं । सुत्तगतं चोदणावत्थाणं भणितं । इदाणीं पुणो चोयइ-किं एस धम्मो आणाए पडिवजितव्वो अह किंचि कारणमवि पैडिवादणस्थमत्थि? । 'अत्थि' गुरखो भणंति-सव्वण्णुमयमिति पहाणमाणापडिवत्तिकारणं किंतु 30 सीसस्स मैतिविउद्धत्तणमभिसमिक्ख कारणातिवित्थारोपेतमवि भण्णति ति । निडुत्तिगाहा
१ पचहखाक्षरोच्चारणाकालम् ॥२ "विवेगो विउस्सगो संवरो असम्मोहो, एते लक्षणा मुक्कस्स" इति वृद्धविवरणे ॥३"इदाणिं अणुप्पेहाओ, तं०-असुहाणुप्पेहा अवायाणुप्पेहा अर्णतवत्तियाणुप्पेहा विप्परिणामाणुप्पेहा ।" इति वृद्धविवरणे॥ ४ अपायानुप्रेक्षा ॥ ५माश्रवापायम् ॥ ६ भतिकश्रुतपातिना दृष्टिवादश्रुतपाठिनामित्यर्थः ॥ ७“विओसम्गो ति वा विवेगो ति वा अधिकरण ति वा छहणं ति वा बोसिरण ति वा एगट्ठा।" इति वृद्धविवरणे ॥ ८"जो अहिंसा-संजम-तवजुत्तो सो धम्मो मंगलमुक भवइ ।" इति वृद्धविवरणे। ९-तपःसाधितः ॥ १० प्रयोजनम् ॥ ११ गाम-पसु मूलादर्शे ॥ १२ प्रतिपादनार्थमस्ति ॥ १३ मतिविबुद्धत्वमभिसमीक्ष्य कारणादि. विस्तारोपेतमपि भण्यत इति ॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org