SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ २७४ सुप्तगाहा इमरसता रयियरस जंतुणो लोग पार अपसो हस्थे गमं से पुच्छेगा उच्चारं पासवणं उ उदओ अपनी बा उदओल्लं बीर संसतं उदभोग इत्ये उद्देसियं की यगडं णियाग उद्देमियं कीयगडं पूतीक्रम्मं उप्पण्णं णातिहीलेजा उप्पलं पउमं वा वि ...चिया दए उप्पलं पचमं वा वि ... तं च सम्मद्दिया दए उच् उसमे कोई उगते हत्येन . एगतमवक्कमित्ता जयणाए एगतमवकमित्ता • जयतं एतं च भट्ठ अष्णं [एस] [] [दी बहू अणुमार्य एतं च दोसं दहूण सव्वाहार एतेऽण्णेण वट्टेण एमेते समणा मुक्का एलगं दारगं साणं एवं आवारपरमेण एवं करेंति संपण्णा एवं तु गुणप्पेधी एवं धम्मस्स विणओ मूलं एवमादि तु जा भासा एवमेताणि जाणित्ता ओषार्थ विसमं सा कंद मूलं पलंबं वा कंसेमु कंसपातीसु को समणि अमाणि कपिलच Jain Education International गाईको | सुतगादा ५३८ | कहूं चरे ? कहूं चिट्ठे ? ४१२ व णु कुजा सामण्णं ५३६ कालं छंदोवयारं काले नमे भ १३२ १४९ २८० १८८ ३७६ २६९ किं पुण जे सुतग्गाही किं मे परो परसति ? किं व अप्पा ? कोधं माणं च मायं च कोधो पीतिं पणासेति कोहो य माणो य अणिग्गिहीता ११६ १८ खवेंति अप्पाणम मोहदंसिणो १४८ १९७ २१३ ५१७ खवेत्तु पुव्वकम्माणि खुद्द पिपासं दुस्सेज्जं २११ | गंभीरं सिरं चेव गंभीरविजया एते ग्रहणम्मि ण चिट्ठेज्जा गिहिणो वेतावडियं जा य ४०७ गिहणो वेयावडियं न कुजा १२० गुणेहिं साधू अगुणेहिऽसाधू गुरुमि सततं पडियर मुणी १८४ गुणा १७९ | गेरुयगतेण हत्थेण ३१७ गोरापद्विस्स २४४ । गोयरग्गपविट्टो उ वच्च २०० गोरा गुण ३२५. ३. चतुण्हं खलु भासाणं १०५ चत्तारि वमे सदा कसाये ५४५ चलं कडं सिलं वा वि १६ | चित्तभित्तिं ण णिज्झाए २३९ चित्तमंतम चित्तं वा ४०.१ चूलियं तु पवक्खामि ३२० ३८५ जं जाणेज चिराधोतं जं पि वत्थं व पातं वातं पि ८६ जं पि वत्थं व पायं वा...ण ते जं भवे भत्त-पाणं तु १६८ जता गर्ति बहुविहं २९५ जता जहती संजोगे ३९५ जता जीवे अजीवे य ૩૮૩ जता णिविंदती भोगे २१९ जता य जधती धम्मं ६१ जता य धेरयो होति ६ जता य पूतिमो होति जता य माणिमो होति जता य बंदिमोहोति जता लोगमलोगं च जति तं काहिति भावं जत्थ पुकाणि बीयाणि जत्थेव परसे कति दुप्पणीयं जदा कम्मं खवित्ताणं ४६९ २०२ ४६५ ४ १३१ ४०५ ४०६ ४०८ ३१२ जदा पुष्णं च पावं च ३१ जदा मुंडे भक्त्तिा णं ३९६ | जदा य ओधातियो होति जदा संवरमुकटुं जदा सव्यत्तगं णाणं जधा ससी कोमुदिजोगजुत्तो जयं चरे जयं चिट्ठे जरा जाव ण पीलेति १६५ ३०० ३८० २२ ५५० ४८३ जस्संतियं धम्मपदाणि सिक्खे जरसेरिसा जोग जितिंदियस्स ४८७ जरसेवमप्पा तु भवेज्ज निच्छितो १३७ जहा कुक्कडपोतस्स १२६ जहा णिसंते तबतऽच्चिमाली जहा दुमस्स पु फेसु ३०१ जदा जोगे निरंभित्ता जदा धुणति कम्मरयं १०२ २०६ । जाइता इमे रुक्खा जाए एपि ३१४ जाणंतु ता मए समणा ५०७ जाणि चत्तारिऽभोज्जाई ८९ ४२३ जायतेयं ण इच्छंति जाति-मरणातो मुच्चति २५८ जा य सच्चा अवतव्वा ५४२ जावंति लोए पाणा विगणमते अतिि ६९ ७२ ६८ जहाऽऽ हिअग्गी जलणं णमंसे १७४ जुगंगवे त्ति वा बूया २६४ २०३ १४० ७१ ५२५ For Private & Personal Use Only जे आयरिय उवज्झायाण पिए भोर जेण बंध वधं घोरं जेण वंदे ण से कुप्पे जे नियागं ममायंति जे माणिया सततं माणयंति जे चंडे मिते थद्धे जे या डेरिवे गाईको ५३० ५२८ ५२५. ५.२७ 6.0 ४० १०४ ५५५ ७९ ૮. ७५ ७० ७३ ५.२६ ७४ ७६ ૪૭ ६२ イガイ 6から ५५६ ५४० ४२२ ? ३४३ ४२९ २३० २९१ ५०१ २७७ ३१५ २४४ ४९९ ३३७ ४६१ ४६३ २२६ २९३ ४८५ ४५२ ४७१ www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy