SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ पढमं परिसिटुं दसकालियसुत्तगाहाणुकमो गाईको १५२ १४३ ६ १५० १४६ १४७ १९४ १९० २७४ २७५ १७५ सुत्तगाहा अंग-पञ्चंग-संठाणं अंजणगतेण हत्थेण अंतलिक्खे ति णं वूया अकाले चरसि भिक्खो! अगुनी बंभचेरस्स अग्गलं फलिहं दारं अजतं आसमाणस्स अजतं चरमाणस्स अजतं चिट्ठमाणस्स अजतं भासमाणस्स अजतं भुंजमाणस्स अजत सुतमाणस्स अजए पज्जए वा वि अज याहं गणी होतो भजिते पजिते यावि अज्जीवं परिणयं णच्चा अट्ठ सहुमाइं मेधावी अट्ठावए य णालीया अणाययणे चरंतस्स अणायारं परकम्म भणिएयवासो समुदाणचरिया अणिलस्स समारंभ अणिलेण ण वियावए ण वीए अणुण्णते णावणए अणुण्णवेतु मेधावी अणुसोतसुहो लोगो अणुसोयपट्टिते बहुजणम्मि अण्णटुप्पगडं लेणं अण्णायउँछं चरती विसुद्धं भतिन्तिणे अचवले अतिभूमि न गच्छेजा अत्तद्वगुरुओ लुद्धो अत्थंगतम्मि आइच्चे अदीणो वित्तिमेसेजा अधिगतचतुरसमाधिए अधुवं जीवितं णचा अपुच्छितो ण भासेजा अप्पग्धे वा महग्धे वा गाहको सुत्तगाहा अप्पणट्ठा परट्ठा वा कोधा १२४ अप्पणट्ठा परट्ठा वा सिप्पा ३६५ अम्पत्तियं जेण सिया २०३ | अप्पा खलु सततं रक्खितब्बो. ३०३ आपे सिता भोयणजाते २०७ अबंभचरियं घोरं | अभिभूत काएण परीसहाई ५५. अमज-मंसासि अमच्छरीया अमरोवर्म जाणिय सोक्खमुनिमं | अमोहं वयणं कुन्ना अरसं विरसं वा वि अलं पासायखंभाणं अलोलुए अकुहए अमादी अलोलु भिक्खू ण रसेसु गिद्धे ३२७ अवण्णवायं च परम्मुहस्स असंथडा इमे अंबा असंसट्टेण हत्थेण असंसत्तं पलोएजा असच्चमोसं सचं च ४०१ असणं पाणगं वा वि अ... उक्कड्डिया दए २८१ असणं पाणगं वा वि अ... उजालिया दए असणं पाणगं वा वि | अ... उस्सक्किया दए | असणं पाणगं वा वि | अ... उस्सिंचिया दए असणं पाणगं वा वि अ... ओतारिता दए असणं पाणगं वा वि १०७ २२८ अ... ओवत्तिया दए ३९७ असणं पाणगं वा वि २२२ अ... ओसकिया दए असणं पाणगं वा वि अ... णिस्सिचिया दए ४१५ असणं पाणगं वा वि ३५८ अ... विज्झाविया दए गाईको | सुत्तगाहा असणं पाणगं वा वि अ... संघट्टिया दए ४१६ असणं पाणगं वा वि...उ' असणं पाणगं वा वि...दाण?' १७२ | असणं पाणगं वा वि...पुण्ण? | असणं पाणगं वा वि...पु-फेहिं ; असणं पाणगं वा वि... वणिमट्ठ ५४८ असणं पाणगं वा वि...समण? ५.३४ । असतिं वोसट्टचत्तदेहे ४०२ अहं च भोगरातिस्स १९६ अह केति ण इच्छेना ३३९ ' अहो ! जिणेहिं असावजा ४८२ : अहो : निच्चं तथोकम्म ५१८ आइण्णोमाणविवज्जणा य ४८१ आउक्काय ण हिंसंति ३४५ / आउकायं विहिंसंतो १३३ | आगाहइत्ता चलइत्ता आतावयंति गिम्हासु ३१६ आतावयाहि चय सोउमलं । आभोएत्ताण निस्सेस १६१ - आयरिए आराहेति आयरियऽग्गिमिवाऽऽहिअग्गी १५८. आयरियपादा पुण अप्पसण्णा आयरिये नाऽऽराधेति १५५ आयार-पण्णत्तिधरं आयारप्पणिधि लद्रं जहा आयारमट्ठा विणयं पउंजे आलोगं थिग्गलं दारं आसंदी-पलियंकेसु आसणं सयणं जाणं आसीविसो यावि परं १६३ आहरेंती सिया तत्थ ३४७ ४४२ २३६ ४१८ १८१ ४७४ १६० ४२० २९८ ३९८ ३४१ ४३७ १११ ३७७ ro, इंगालं अगणिं अचिं इंगालं छारियं रासि १६२ इच्चेयं छजीवणियं इच्चेव संपस्सिय बुद्धिमं णरो १५९ | इत्थियं पुरिसं वा वि FO २२५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy