SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ सुत्तगा० ५५७, निज्जुत्तिगा० २७०-७१] दसकालियसुतं । २७१ कालगतो समाधीए ति । जधा तेण एत्तिएण चेव सुतनाणेण आराधितं एवमण्णे वि एत्तिएणेव आराधगा भवती ॥ ४ ॥ २७० ॥ बितिया निज्जुत्तिगाथा आनंदअंसुपातं कासी सेजंभवा तहिं थेरा । सभद्दाण य पुच्छा कधणा य वियालणा संघे ॥ ५ ॥ २७९ ॥ ॥ चूलियज्झयणचूलाणिज्जुत्ती समत्ता ॥ १२ ॥ दसवेयालियणिज्जुत्तीसमत्ता ॥ आणंदअंसु० गाधा । आणंदणमाणंदो तेण अंसुपातो, ' जधाइट्टसमादौ आराधितमिमेणं " ति एते अत्थेण कासी इति अकार्षीत् अतिक्कंतकालवयणं, सेज्जंभवा थेरा इति जे पढमं परूविता, तहिं तितमि काले । समिधाणसिस्साणं जस भद्दाण य पुच्छा अंसुपातं प्रति - किं खमासमणा ! इमम्मि खुड्डए कालगते अंसुपातो अकतपुव्वो कतो ? | कघणा य अजसेजंभवाण, जधा - एरिसो संसारसंबंधी ति, एस मम सुतो । अजGeeta 'एस गुरूणं सुतो 'त्ति एवं कधणा । वियालणा संघे सव्वेहि य आणंदअंसुपातो मिच्छादुक्कडाणि 10 य कताणि, पडिचोदणादिसु गुरुसुतो आसाइतो ति । सेज्जंभवसामिणा वि ' मा गोरवेण ण पडिचोदेन' ति । अतो पढमं न कधियं ॥ ५ ॥ २७९ ॥ एवमणुगमे परिसमत्ते गया । तत्थ - [णायम्मि गेण्हित वे अगेण्हितव्वम्मि चेव अत्थम्मि । जतियत्र्वमेव इति जो उवदेसो सो गयो णाम ॥ १ ॥ ] णायम गेहिवे० गाधा । गाधाविचारणं जधा आवस्सए ॥ १ ॥ बितिया - Jain Education International [सवेसि पि णयाणं बहुविधवत्तव्वतं णिसामेत्ता । तं सव्वणयविसुद्धं जं चरण-गुणट्ठितो साधू ॥ २ ॥ ] Hari पि याणं० गाधा । अक्खरत्थविचारो से तव ॥ २ ॥ एवमेतं धम्मसमुक्कित्तणादिचरणकरणाणुओग परूवणागब्भं नेव्वाणगमणफलावसाणं भवियजणाणंदिकरं चुण्णिसमासवयणेण दसकालियं परिसमत्तं ॥ [ चुण्णिकारपसत्थिया ] वीरवरस्स भगवतो तित्थे कोडीगणे सुविपुलम्मि । गुणगणवइराभस्सा वेरसामिस्स साहा ॥ १ ॥ मरिसिसरिससभावा भावाऽभावाण मुणितपरमत्था । रिसिगुत्तखमासमणा खमा- समाणं निधी आसि ॥२॥ तेसिं सीसेण इमा कलसभवमइंदणामधे जेणं । कालियरस चुणी पयाण रयणातो उवण्णत्था ॥ ३ ॥ १ जसमद्दस्स य सं० वी० सा० हाटी० ॥ 5 For Private & Personal Use Only 15 20 25 www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy