SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ 5 20 २७० णिज्जुत्ति- चुण्णिसंजयं [ बितिया विवित्तचरिया चूलिया एवमादि, उभयफलोवदरिसणत्थं भण्णति - अप्पा खलु सततं । सव्वस्स वा दसकालिय सत्थ भणितस्स धम्मपसंसादिगस्स उवदेसस्स सव्वदुक्खविमोक्खणेण फलमिदमिति भण्णति 25 ➖➖➖ ५५७. अप्पा खलु सततं रक्खितव्त्रो० इन्द्रवज्रोपजातिः । जो धम्मपसंसा१धितिगुणा २ऽऽयसंजमा ३ जी नाभि गमण ४ भिक्खावि सोथणा ५ऽऽयारवित्थर ६वयण७पणिधाण ८विणयोववातिय ९ भिक्खुभाव १० चूलियझयण ११-१२ सुणित्रत्तियंगोवंगो एस संजमाता । जतो भणितं- -" सो जीवती संजमजीवितेणं " [सुत्तं ५५६ ] । एवंगुणो अप्पा | खलु विसेसणे, तित्थंतरिय भणितकजकरणपरमप्पाणेहिंतो संजमप्पाणं विसेसेति । सततमिति 10 आ महव्वतारोणा मरणपचन्तं सव्वं कालं । रक्खितव्व इति पडिपालणीयो । तस्स रक्खणोवायो भण्णतिसविदिहिं सुसमाधिएहिं, सोय- चक्खु - घाण-रसण- फरिसणाणि सव्वाणि इंदियाणि सव्वेंदियाणि तेहिं, सुड्डु समाहितेहिं विसयविणियत्तणेण आतभावमेगंतेण आरोविताणि समाधिताणि एवंविहिं । पञ्चवायोवदरिसणत्थं भण्णति -- अरक्खितो जाति-वधं उवेति, ण रक्खितो अरक्खितो, तहा णिज्जंतणो जातिवधं उबेति, जाती जणणं उप्पत्ती, वधो मरणं, जाती य वधो य जाति-वधो, तं अरक्खितो जाति-वधं 15 जम्म-मरणमुवेति । केति पढंति - " जातिपधं " तं पुण संसारमग्गं चयुरासीतिजोणिलक्खपरमगंभीरं भयाणगमुवेति । सुरक्खणे गुणोववण्णणनिमित्तं समत्थसत्थफलोवदरिसणत्थं च भणति - सुरक्खितो सव्वदुहाण मुच्चति, सुठु सव्वपयतेण पावत्रिणियत्तीए रक्खितो सुरक्खितो, तहाणियमितो सत्र्वदुहाण सारीर-माणसाण मुद्दति, सव्वदुक्खविरहितो न्वाणमणुत्तरं परमं संतिमुवेति ॥ १६ ॥ इति सद्दो अज्झयणपरिसमत्तिविसयो । बेमिसदो तित्थकरवयणाणुकरिस || ॥ बितियं चूलियज्झयणमेवं परिसमत्तं ॥ " चरिया य परिवित्रिता असीतणं जो य तस्स फललाभो । एते विसेसभणिता पिंडत्था चूलियज्झयणे ॥ १ ॥ सयलदसवेयालियस्सऽत्योत्रसंहरणत्थं तु जं आदितो उद्दिट्टं " जेण व जं व पडुच्चा' इति तत्थ कारगस्स हेतुपडि साधणनिमित्तमिमा णिज्जुत्तिगाधा भण्णति [ णिज्जुतिगा०४ ] ५५७. अप्पो खलु सततं रक्खितव्वो, सव्विदिएहिं सुसमाधिएहिं । Jain Education International अरक्खितो जाति-वधं उवेति, सुरक्खितो सव्वदुहाण मुच्चति ॥ १६ ॥ त्ति बेमि ॥ छहि मासेहि अधीतं अज्झयणमिणं तु अज्जमणएणं । छम्मासा परियाओ अह कालगतो समाधीए ॥ ४ ॥ २७० ॥ छहि मासेहिं अधीतं गाधा । छहिं इति परिमाणसदो, मास इति कालपरिसंखाणं तेहिं, छहिं [मासेहिं] अधीतं, एत्तिएण कालेन पढितं । अज्झयणसद्दो सव्वम्मि दसकालिये वट्टति । अधवा अज्झयणमिणं तुजं इमं पच्छिमं चूलियज्झयणं एतम्मि आणुपुव्वीए अहीते सगलं सत्थमधीतं भवति । अज्जमणएणं ति अज्जसदो सामिपचायवयणो, मणयो पुत्रं भणितो, तेण तस्स एत्तियो चेव छम्मासा परियाओ । अह कालगतो 30 अधसदो अनंतरत्थे, अज्झयणपरियायाणंतरं । अह तदणु कालगतो समाधीए जीवणकालो जस्स गतो सो १ पाहु खखं २-३ विना सर्वासु सूत्रप्रतिषु । अचू० वृद्ध० हाटी० अव० हु नास्त्येव || २ जातिपदं अचू० वृद्ध० विना ॥ For Private Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy