SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ निज्जुत्तिगा०२४७-५५]] दसकालियसुत्तं । ૨૩ विसघाति १ रसायण २ मंगलत्त ३ विणिए ४ पयाहिणावत्ते ५। गुरुए ६ अडजसकुच्छे ८ अह सुवण्णे गुणा भणिता ॥२१॥२५०॥ विसधाति रसायण० गाधा। विसघातित्तं १ रसायणता २ मंगलता ३ जधाभिप्पेतकुंडलादिपरिणतिसामत्यं विणीयता ४ आवट्टमाणस्स पदाहिणावत्तया ५ गुरुता ६ अदहणिजता ७ अकुहणं ८ एते सुवण्णगुणा ॥२१॥ २५०॥ उपसंहारो भण्णति चतुकारणपरिसुद्धं कस-छेदण-ताव-तालणाए थे। जं तं विसघाति-रसायणादिगुणसंजुतं होति ॥२२॥२५१॥ चतुकारण० गाहा । चतुहिं कारणेहिं-णिहस-च्छेद-ता-तालणाहिं परिसुद्धं सुवणं भण्णति । जं च एतेहिं परिसुद्धं तमेव विसघाति-रसायण-गुरुय-मडज्झ-अकुधणादिगुणसंजुतं भवति ॥ २२ ॥ २५१॥ किंच ते कसिणगुणोवेतं होति सुवण्णं, ण सेसयं जुत्ती। नं य नाम-रूवमत्तेण एवमगुणो भवति भिक्खू ॥ २३ ॥ २५२॥ तं कसिणगुणोवेतं. गाहा । जधा तं कसिणेहिं गिरवसेसेहि गुणेहि उववेतं सुवणं भवति, ण पुण सेसं जुत्ती कतसुवण्णपडिरूवगं सुवण्णं भवति । जधा सुवण्णपडिरूवगं सुवण्णं न भवति तथा [न य] नामरूवमत्तेण भिक्खुगुणेहिं अजुत्तो भिक्खू भवति ॥ २३ ॥ २५२॥ किंच 15 जुत्तीसुवण्णगं पुण सुवण्णवणं तु जति वि कीरजा । ण हु होति तं सुवण्णं सेसेहि गुणेहसंतोहें ॥ २४ ॥ २५३॥ जुत्तीसुवण्णगं पुण० गाधा । तं जुत्तीसुवण्णगं आरकूडगादि तं जति विकेणति उवातेण सुविण्ण]वणं कीरेज्जा तथा वि ण हु होति तं सुवण्णं सेसेहिं णिहसादीहि गुणेहि असंतेहिं ॥ २४ ॥ २५३॥ 10 तधा जे अज्झयणे भणिता भिक्खुगुणा तेहि होति सो भिक्खू । वण्णेणं जवसुवण्णगं व संते गुणनिहिम्मि ॥२५॥२५४॥ जे अज्झयणे भणिता० गाधा । जे एतम्मि अज्झयणे भिक्खुगुणा भाणता तेहि उववेतो सो होति भिक्खू । जेण य सव्वदेव सुद्धाऽणवजभिक्खवित्ती अतो। अण्णेसु गुणेसु संतेसैं चेव वण्णप्पधाणेण सोभणवण्णमिति सुवण्णं । ण पुण भिक्खणमेतेण भिक्खू ॥२५॥२५४॥ जो भिक्खूगुणरहितो भेक्खं हिंडति ण होति सो भिक्खू । वण्णेणं जुनिसुवण्णगं व असती गुणणिधिम्मि ॥२६॥ २५५॥ 25 १ लत्य ३ विणि खं० वी. सा. हाटी० ॥ २ होंति सं०॥३ य । तं विसघाय रसायण गुरुगमडझं अकुच्छंच खं० ॥ ४-अललिहिं परि मूलादर्श ॥ ५ तं निहसगुणोवेयं वृद्धः ॥ ६ण वि णाम खं० वी० । न हि नाम सा. हाटी। ७°सु वि वण्ण मूलादर्शे ॥ ८°क्खं गेहान खं० सा० । “भिक्षामटति" इति हाटी॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy