SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ निजुत्तिगा० २३०-३५ ] दसका लियसुतं । २३१ भिक्खू, एस निद्देससकारो । सोभणो सो भिक्खू भवति, एस पसंसाए । समाणणं पुण जं तेसिं गुणाणं आयरणं ॥ २ ॥ ॥ २३१ ॥ सगारो भणितो । भिक्खू भण्णति । तस्स इमा दारगाधा भिक्खुस यणिक्खेवो १ णिरुत्त २ एगट्टियाणि ३ लिंगाणि ४ । अगुणट्ठिएण भिक्खु त्ति ५ अवयवा पंच ६ दाराई ।। ३ ।। २३२ ॥ ० भिक्खु य निक्खेवो • गाहा । भिक्खुस्स निक्खेवो भाणितव्वो १ । तथा निरुतं २ एगट्ठियाणि 5 ३ लिंगाणि ४ अगुणेसुठितो ण भवति भिक्खू गुणेसु ठितो भवति ५ । पंच य अवयवा ६ । एताणि दाराणि ॥ ३ ॥ २३२ ॥ तत्थ इमो निक्खेवो नामं ठवणा भिक्खू दव्वभिक्खू य भावभिक्खू य । दव्वम्मि आगमादी अण्णो वि य पेज्जयो इणमो ॥ ४ ॥ २३३ ॥ नामं ठवणा भिक्खू० गाहा । चउन्विहं परूवेऊण नाम-ठवणातो गतातो । दव्वभिक्खू इमो, तं० - 10 दव्वम्मि आगमादी दव्वभिक्खू दुविहो तं० – आगमतो णोआगमतो य । आगमतो जाणते अणुवउते । णोआगमतो तिविहो, तं० – जाणगसरीरदव्वभिक्खू १ भवियसरीरदव्वभिक्खू २ जाणगसरीरभवियसरीरवतिरित्तो दव्वभिक्खू ३ । [भिक्खुपदत्थाधिगारजाणगस्स सरीरं ] मतं वा भिक्खुसरीरं जाणगसरीरदव्वभिक्खू, जधा — अयं घयकुंभे आसी १ । भवियसरीरदव्वभिक्खू जो जीवो भिक्खुपदत्थाधिकारं जाणिधिती जधा - अयं घयकुंभे भविस्सति २ । जाणगसरीरभवियसरीरवतिरित्तो दव्वभिक्खू तिविहो, तं० एगभवियो बद्धाउओ अभिमुहणामगोतो । जो 15 अनंतरं उव्वट्टिऊणं भिक्खू भविस्सति सो एगभविओ । भिक्खूसु जेण आउयं निबद्धं सो बद्धाउओ । जेण पदेसा निच्छूढा सो अभिमुहनामगोतो ३ । अण्णो वि एतस्स भिक्खुणो इणमो इमो अण्णो वि पज्जयो ॥ ४ ॥ २३३ ॥ तं० Jain Education International भेदतो भेदणं चेव भिंदितव्वं तहेव य । एतेसिं तिन्हं पि य पत्तेय परूवणं वोच्छं ॥ ५ ॥ २३४ ॥ भेदतो भेदणं वेव० गाहा । दव्वं भिंदतीति दव्वभेदतो परुवेयव्वो १ दव्वभेदणं परुवेतव्वं २ दव्वमेत्तव्वं परुवेतव्वं ३ । तं परूवणमेतेसिं तिन्हं पि पत्तेय वोच्छामि ॥ ५ ॥ २३४ ॥ सा परूवणा इमा ज दारुकंम्मका भेदण-भेत्तव्वसंजुतो भिक्खू । अणे विदव्वभिक्खु जे जातणका अविरता य ।। ६ ।। २३५ ।। ae areaम्मकारो० गाधा । जधासदो उद्देसवयणे । दारुकम्मकारो रहकारो सो भेततो । 25 भेदणं परसू । भेत्तव्वयं करूं । सो दारुकम्मकारो एतेहिं भेद - भिंदियव्वेहिं संजुत्तो भवति, दव्वभिक्खू । तधा अण्णे विदव्वभिक्खू ण दारुकम्मकार एव दव्वभिक्खू भवति, किंतु अण्णे वि दव्वभिक्खू जे पाणातिवाता[दी ]हिंतो अविरता जांतणका य ते असंजता लोगमुवजीवमाणा दव्वभिक्खुणो भवंति ॥ ६ ॥ २३५ ॥ ते य दुविहा- गहत्था लिंगिणोय । गिहत्था जधा १ पज्जवो सर्वासु नियुक्तिप्रतिषु ।। २ याजनका याचनका वा इत्यर्थः । 20 For Private Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy