SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ २१७ सुत्तंगा० ४६४-७०] दसकालियसुत्तं । ४६८. इंग्गवो व पतोदेण चोदितो वहति रथं । एवं दुब्बुद्धि किच्चाणं वुत्तो वुत्तो पैयुंजति ॥ १९॥ ४६८. दुग्गवो व० सिलोगो । कुत्सितो गौः दुग्गवो गलिबलेदो, स इव पतोदेण पतोदो तुत्ततो, तेण चोदितो तुत्तियो, ततो रघाती वहति जधा, एवं सो दुब्बुद्धी आयरियकरणीयाणि वयणप्पयोगेण वुत्तो कुत्तो पयुंजति तथा मतिमता ण कायव्वं, अचोदिएणेव पवत्तियव्वं ॥ १९ ॥ दुब्बुद्धी वयणेण करणीयाणि पडिवजति त्ति 5 भणितं । वयणमंतरेण पुण कधं पडिवजितव्वाणि ? इति भण्णति ४६९. कालं छंदोवयारं च पडिलेहेत्ताण हेतुहिं । "तेहिं तेहिं उवाएहिं तं तं संपडिवातए ॥२०॥ ४६९. कालं छंदोवयारं च० सिलोगो। कालं कालं प्रति वैरिसा-सीतुन्भेसु कालेसु तिसु, सरतादिसु वा रितुसु जधाकालं जोग्गं भोयण-सयणा-ऽऽसणादि उवणेयं । छंदो अभिप्पायो, ततो वि कस्सयि किंचि इ8 10 भवति । जधा अण्णस्स पिता छासी, मासी (१सासी) अण्णस्स आसुरी किसरा । अण्णस्स घारिया पूरिता य बहुलोहलो लोगो ॥१॥ [ उवयारो आणा, कोति आणतियाए तूसति। ते एतेहिं काल-छंदोवयारादीहिं पडिलेहेत्ताण हेतूहिं कार[णु]ववत्तितो णातूण तेहिं तेहिं उवाएहिं जो जस्स वत्थुस्स संपादणे उवायो तेण तेण तं तं संपडिवातए 15 ॥ २० ॥ अविणयस्स अकुसलं विणयस्स कुसलं फलमणेगधा वणितं । तस्सोवसंहरणत्थं भण्णति४७०. विवत्ती अविणीयस्स संपत्ती विणियस्स ये। जस्सेयं दुहतो णातं सिक्खं से अभिगच्छति ॥ २१ ॥ ४७०. विवत्ती अवि० सिलोगो। विवत्ती कजणासो। संपत्ती कजलाभो। विवत्ती अविणीयस्स जधा हेट्ठा भणितं-तहेव अविणीयप्पा० [सुत्तं ४५४ आदि] एवमादि। संपत्ती जधा-दीसंति सुधमेहंता 20 [सुत्तं ४५५ भादि] एवमादि । जस्सेयं दुहतो णातं जस्स विणयवतो दुहतो उभयमवि विणयाऽविणयफलं णातं, आसेवणा-गहणसिक्खं से अभिगच्छति पावति । सिक्खाए य परमं सिक्खाफलमधिगच्छति मोक्खं ॥ २१॥ उभतो णातमिति विणयपरिणाणसफलता भणिता । अविण्णाणदोसो पुण १ दुग्गओ वा प° अचू० हाटी विना ॥ २पओपण खं १ जे. शु०। पयोएण वृद्ध। पोगेण खं २-३-४॥ ३ दुबुद्धि खं २। दुवुद्धि खं -३-४ जे. शु०॥ ४ पकुम्बई अचू० विना ॥ ५ तोत्रकः ॥ ६ तोत्रितः॥ ७°कणणीसाणि मूलादर्शे ॥ ८ एतत्सूत्रश्लोकात् प्राक् खं २ प्रति विहाय सर्वास्वपि सूत्रप्रतिषु अयं सूत्रश्लोकोऽधिक उपलभ्यते-आलवंते लवंते वान निसेजाए पडिसुणे। मोत्तणं आसणं धीरो सुस्सूसार पडिस्सुणे ॥ नायं सूत्रलोकः अगस्त्यचूर्णी वृद्धविवरणे हारि० वृत्ती अवचूयर्या च व्याख्यातोऽस्तीति प्रक्षिप्त एव सम्भाव्यते ॥ ९ तेण तेण उवारणं खं १-२-३ वृद्ध० हाटी. अव० । तेणं तेणं उवापहि शु०। तेहिं तेहिं उवापहि पाठः खं ४ जे. प्रत्योरपि वर्तते ॥ १० वर्षा-शीत-उष्मसु ॥ ११ प्रिया ॥ १२ बहुडोहलो वृद्ध.॥ १३ उ जे०॥ २८ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy