SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ २१६ णिज्जुत्ति-चुण्णिसंजुयं [णवमं विणयसमाहिअज्झयणं बिइओ उद्देसो ४६४. ते वि तं गुरु पूति तस्स सिप्पस्स कारणा। ___ सक्कारेंति समाणेति तुट्ठा णिद्देसवत्तिणो ॥ १५ ॥ ४६४. ते वितं गुरु० सिलोगो। ते इति ते तहाललितेंदिया, अविसदा किं पुण जे तदूणा ?, तं बंधादिकारणं गुरुं पूति अत्थसंविभाग-दाणादीहिं तस्स सिप्पस्स कारणा तं सिक्खोवदेसं बहुमण्णमाणा, 5 न केवलं वृत्तिदाणेण भोयण-ऽच्छादण-गंध-मलेण य सकारेंति, थुतिवयण-पादोवफरिस-समयक्करणादीहि य समाणेति तुट्ठा होतूण, ण आ(? अ)कामं दायव्वमिति सव्वमाणत्तियं करेमाणा णिद्देसवत्तिणो ॥१५॥ जदि ताव ते इहलोगोवकारिविण्णाणत्थमेवं करेंति४६५. किं पुण जे सुतग्गाही अणंतसुहकामए। आयरिया जं वदे भिक्खू तम्हा तं णातिवत्तए ॥ १६ ॥ 10 ४६५. किं पुण जे० सिलोगो। 'किं पुण'सदो इहलोगोपकारातो इमस्सोपकारस्स अणेगेहिं गुणेहिं समुक्करिसणत्यो। किं पुण जे सुतग्गाही सुतग्गाहगा अणंतमोक्खसुहं तं कामयंतीति अणंतसुहकामए ? । से एवं अणंतसुहकामए होतूग भिक्खू जतो तं बंधादीणि अकरेंता [आयरिया जं वदे] इह-परलोगहितमुपदिसंति तम्हा तं गुरुं विणएण णातिवत्तए णातिकमेज । जं वदे तं णातिवत्तए ति गुरूण वयणं कातव्वं ॥१६॥ अभणितमवि विणयोवगतेणमणेगविधं करणीयमतो भण्णति. ४६६. णीयं सेजं गतिं ठाणं णीयं च आसणं तहा। ___णीयं च पादे वंदेजा णीयं कुजा य अंजलिं ॥ १७ ॥ ४६६. णीयं सेनं० सिलोगो। सेजा संथारयो तं णीयतरमायरियसंथारगाओ कुजा । गतिमवि ण आयरियाण पुरतो गच्छेजा, एवं णीता भवति । ठाणमवि जं "ण पक्खतो ण पुरतो." [उत्तरा०म० गा० १८] एवमादि अविरुद्धं तं णीतं तहा कुना। एवं पीढ-फलगादिकमवि आसणं । तहा णीयं च पादे वंदेजा। अंजलि20 मवि ओणओ होऊण णीयं कुजा ॥ १७ ॥ कायिको विणयो उवदिट्ठो। अयं तु वायिको। अधवा णीयमवि पादवंदणादि करेंतस्स जति तग्गतो कोति अइयारो भवेज्जा तस्स नियमणत्थं भण्णति ४६७. संघट्टइत्ता काएण तधा उवधिणा अवि। खमेह अवराधं मे वदेज ण पुणो ति य ॥१८॥ ४६७. संघदृइत्ता० सिलोगो । संघदृइत्ता छिविऊण हत्थादिकाएण, वासकप्पादिणा वा उवधिणा। 25 अविसदेण अचासण्णगमणवायुणा वा । इमेण उवाएण [अवराध] खामेज पादपडितो-मिच्छा मि दुक्कडं, अवरद्धो हं, ण पुण एवं करेहामि ॥ १८॥ विणये चेट्ठागतमणेगमुपदिटुं । असक्कं सव्वं भणितुं ति उदाहरणमत्तमेतं, अतोऽपरमवि बुद्धिमता लोग-लोगुत्तराविरुद्धं समतिवियारेण वट्टितव्वं । मंतिविधूणो पुण 15 १ पूएंति खं ३ । पूइति खं १ जे०। पूर्यति खं २-४ शु०॥ २ नमसंति सर्वासु सूत्रप्रतिषु वृद्ध० हाटी० अय० ॥ ३ तहितका अचू० विना ॥ ४ आसणाणि य अचू० वृद्ध० विना ॥ ५ अंजली खं ४ ॥ ६ दृयित्ता खं ३ ॥ ७ वहिणा मवि सर्वासु सूत्रप्रतिषु ॥ ८ मतिविहीनः॥ Jain Education International For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy