SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ २१४ णिज्जुत्ति-चुणिसंजुयं [णवमं विणयसमाहिअझयणं बिइओ उद्देसो ४५३. तधेव सिलोगो। तधेति जधा तिरियाणं पञ्चक्खमवि सिद्धमविणयफलं भणितं तहा मणुएसु, एक्सद्दो तथैव, अविणीयो जेसिं अप्पा. ते अविणीयप्पा। लोगंसि इति मणुस्ससमुदाये चेव णर-णारीओ पुव्वमविणयभावे पेसतमुवगता, इह य वंकभावेण अणिट्ठा । ते दीसंति [दुहमेचंता] दुक्खाणि-सारीर-माणसाणि अणुभवमाणा छायाविगलिंदिया छाया शोभा, सा पुण सरूवता सविसयगइणसामत्थं वा, छायातो विगलिंदियाणि 5 जेसिं ते छायाविगलिंदिया काणंध-बधिरादयो भट्ठच्छायेंदिया। अहवा-छाया छुहाभिभूता, “विगलितिदिया" विरंगितिंदिया । एवं दीसंति दुहमेहंता ॥७॥ ४५७. दंड-सत्थपरिजूणा असम्भवयणेहि य। कलुणा विवण्णछंदा खू-पिवासाए परिगता ॥ ८ ॥ ४५७. दंडसत्थ० सिलोगो । दंडेहिं लकुल-लता-कप्पडादीहिं, असि-परसु-पट्टसादीहि य सत्थेहिं, एतेहिं 10 ताडिन्जमाणा वि परिजूणा परिगिलाण-दीणप्पा। अक्कोसादीहि य असन्भवयणेहिं परिजूणा। कलुणा घिणाकारिणो। छंदो इच्छा, विषण्णो छंदो जेसिं ते विवण्णछंदा परायत्ता। खु-पिवासाए परिगता वेरियादीहि सव्वधा वा निरुद्धा[हारा] परिमितभत्त-पाणा वा। एवमविणयफलमणुभवंति । पुवसिलोगे छाया, ते पुण अप्प-लूहाहारा; इह पुण परिगता इति समंततो खु-प्पिवासाणुगता, यदुक्तं णिरुद्धाहारा । तत्थ य पाढविकप्पेण, इह मूलपाढत्थ एवेति ॥ ८॥ इमं पुण विणयफलं ४५८. तहेव सुविणीयप्पा लोगंसि णर-णारिओ। दीसंति सुहमेहंता रिडिपत्ता महाजसा ॥ ९॥ ४५८. तहेव सुवि० सिलोगो। तहेवेति पुव्वभणितसारिस्सं । सुदु विणीयप्पा सुविीयप्पा। लोए पुव्वभणिते। णर-णारीओ पुव्वभवविणएण [दीसंती सुहमेधंता] रायाइभावमुवगता। पेसत्तणे वि सेवासु विणीया भोगाभागसुविभत्ता रिद्धिपत्ता, कम्मण्णयाए लोए पंडिता महाजसा ॥९॥ 20 मणुस्सेसु विणयफलमुपदिदं । देवेसु वि पुव्वमविणयफलं भण्णति ४५९. तधेव आविणीयप्पा देवा जक्खा य गुज्झगा। ____दीसंति दुहमेहंता अभियोगमुवत्थिता ॥ १०॥ .. ४५९. तधेव. सिलोगो। तहा एव त्ति भणितं, अविणीयप्पा य। जोतिस-वेमाणिया य देवा, वाणमंतरा जक्खा , भवणवासी गुज्झगा, अहवा देवाण एते पञ्चाया। एते तित्थकरकाले एरावणादयो पञ्चक्खमेव 25 दीसंति० अभियोगमुवत्थिता दुक्खाणि पावमाणा, विजातीहि वि अभिउत्ता दीसंति ॥१०॥ अविणयफलमुवदिटुं । विणयफलं तु देवेसु भण्णति १ परिजुण्णा खं २-३-४ जे० शु० वृद्ध० । परिज्जुण्णा खं १॥ २ ‘पणछाया खु खं १॥ ३ खु-प्पिवा अचू० वृद्ध० विना॥ ४°ता इडिं पत्ता खं १-२-३ जे० शु० वृद्ध० हाटी। ता इडी पत्ता खं ४ ॥ ५ कर्मण्यतया ॥ ६ आभिओग अचू० विना ॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy