SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ २१३ सुत्तगा० ४५१-५६] दसकालियसुत्तं। ४५३. विणयं पि० सिलोगो। विणयो पुव्ववण्णितो, तं विणयं पि से इति जो एतेहिं दोसेहिमभिभूतो उवाएण देस-कालोववण्णं हितं मितं च, एवमवि चोदितो कुप्पति णरो इति पुरिसकाराभिमाणी। एवमविणीयो दिव्वं से सिरिमेजंती दिव्वं लच्छि आगच्छंती दंडेण पडिसेधए । एत्थ उदाहरणं दसारप्पमुहे सूरे सुधम्मागते परिणय[व]तिस्थिवेसा सिरी उवगंतूण 'तवाहं रूवुम्मादियाऽऽगता, इच्छ मए' ति एगमेगं भणति। सवेहिं दंडेण निवारिता। वासुदेवेण 'ण एसा पागत 'त्ति, उत्तमपगती वा सो सव्वं 5 ण निच्छोभेति, अतो तेण अभिलसिता, दिव्वरूवा तमणुपविट्ठा ॥ जधा ते भोज्जा सिरिं अविण्णाणेण चुक्का, एवमविणीया इह-परलोए सिरिं ण पावेंति । विणीया पुण जधा वासुदेवो तहा पावंति ॥४॥ पञ्चक्खमवि जधा तिसु वि गतीसु अविणीयस्स अणिट्ठफलविपाकदोसा, विणयगुणा य कलाणफलविपाका, तदिदं भण्णति ४५४. तहेव अविणीयप्पा उर्ववन्झा हता गता। दीसंति दुहमेहंता अभिओगमुवागता ॥५॥ ४५४. तहेव अवि० सिलोगो। तेण प्रकारेण तहा, दंडेण पडिसेहिता। एवसद्दो प्रकारावधारणे, एवं अविणीयो अप्पा जेसिं ते अविणीयप्पा। उप्पेध (? उवेच्च) सव्वावत्थं वाहणीया उववज्झा, हता अस्सा, गता हत्थी, ते अंकुस-कसा-लता-रज्जुमादीहिं ताडिता पञ्चक्खं दीसंति दुहमेहंता दुक्खमणुभवमाणा अभिओगमुवागता। जधा एते तिरिक्खजोणिगा सत्ता [तधा] परभवकतस्स अविणयस्स फलसूयगं दुक्खमणुभवमाणा 15 इहावि दुस्सीलादयो अविणीया भवंति, अविणयफलं च कसवातादीहिं सविसेसमणुभवंति ॥५॥ ४५५. तधेव सुविणीयप्पा उववज्झा हता गता। दीसंति सुहमेहंता इंडिप्पत्ता महाजसा ॥ ६॥ ४५५. तधेव सु० सिलोगो। तथा इति जधा अणंतरुद्दिढे अविणयस्स फलमणुभवंति तथा जे भण्णि(?वि)हिंति सुविणीयप्पा ते विणयस्स कल्लाणफलमणुभवंति । एवसद्दो पूर्ववत् । सुदु विणीयो अप्पा जेसिं ते 20 सुविणीयप्पा। रायादीण गमणकाले सुहजाणतणेण संगामितत्तणेण य उववज्झा हत-गतादयो इट्टजवस-जोग्गासणातिभोगेण दीसंति सुहमेहंता, विभूसणातिभोगेहिं इडिप्पत्ता, लोगविदिता 'अमुगो आसो हत्थी वा सव्यपधाणो' त्ति महाजसा ॥६॥ एवं ता तिरिएसु अविणय-विणयफलमुपदिडं। मणुएसु वि जं परिचयणीयं तं पुवमविणयफलमुवदिस्सति । तं च इमं ४५६. तधेव अविणीयप्पा लोगंसि णर-णारिओ। दीसंति दुहमेधंता ते छायाविगलिंदिया ॥७॥ १ तिसृष्वपि गतिषु' तिर्यग्-मनुष्य-देवरूपासु। नारकाणां परवशत्वेनात्रागमनाभावाद् लोकेऽसंव्यवहार्यत्वात् , तत्र भूम्ना सर्वभावानाम. शुभत्वाच नात्राधिकारः ॥ २४५४.५५ गाये वृद्ध० हाटी. क्रमव्यत्यासेन व्याख्याते स्तः, सूत्रप्रतिषु अवचूर्या च अगस्त्यव्याख्यात. क्रमेणैव वर्तेते ॥ ३ ओववज्झा जे० हाटी० ॥ ४ हया गया अचू० विना ॥ ५ आभिओग अचू० विना ॥ ६ ओववज्झा जे० हाटी०॥ ७ इडीपत्ता खं ४ ॥ ८ लोगम्मि खं २.४ ॥ ९ता छाया विगलितेंदिया अचूपा० हाटी• अव०॥ तिदिया अचूपा० । 'ता छाया ते विगलिंदिया सर्वासु सूत्रप्रतिषु वृद्ध० ॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy