SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ सुत्तगा० ४२१-४२७] दसकालियसुत्तं । १९९ ४२४. हत्थपातपलि. सिलोगो। हत्था पादा परिच्छिण्णा जीसे सा हत्थ-पादपरिच्छिण्णा, तमवि वजए । कण्ण-णासविकप्पितं, जीसे सोहउडं समुक्वंतं तं पि कण्ण-णासविकप्पितं । वयसा हि अवि वाससतिं णारि बंभयारी विवजए, अपिसद्दा एवं संभावयति-तहागतामपि किं पुणमविगलं तरुणिं वा ॥ ५५ ॥ " णारिं [वा] सुअलंकितं ण णिज्झाए" [सुत्त ४२३] त्ति भणितं । सरीरविभूसाए इत्थिसंसग्गादिसु य कारणेसु पैचवातोपदरिसणत्थं भण्णति४२५. विभूसा इत्थिसंसँग्गी पेणीतरसभोयणं । णरस्सऽत्तगवेसिस्स विसं तालउडं जधा ॥ ५६ ॥ ४२५. विभूसा इत्थिसंसग्गी० [सिलोगो]। अलंकरणं विभूसा । वडकहातिकहणमित्थिसंसग्गिं । णेह-लवणसंभारातीहि प्रकरिसेण सुरसत्तं णीतं पणीतरसं, पणीतरसस्स भोगो पणीयरसभोयणं । णरस्सऽत्तगवेसिस्स अप्पणो हितगवेसिस्स, अप्पहितगवेसणेण अप्पा गविट्ठो भवति । तस्स अत्तगवेसिस्स 10 विभूसादीणि विसं तालउडं जधा तालपुडसमयेण मारयतीति तालउडं, जधा जीवितहिस्स तं अधितं एवमेताणि अत्तगवेसिणो अधियाणि ॥ ५६ ॥ जधा विभूसादीणि विसत्याणीयाणि तहा इदमपीति भण्णति ४२६. अंग-पञ्चंग-संठाणं चारु लवित-पेहितं । इत्थीणं तं ण णिज्झाए कामरागविवड्डणं ॥ ५७ ॥ ४२६. अंग-पच्चंग सिलोगो । अंगाणि हत्यादीणि, [पञ्चंगाणि] णयण-दसणादीणि, संठाणं 15 समचतुरंसादिसरीररूवं । अहवा अंग-पच्चंगाणि संठाणं अंग-पचंगसंठाणं, चारु दरिसणीयं । चारुसद्दो मज्झे ठितो उभयमवेक्खये, अंगादि पुव्वभणितं, वक्ष्यमाणं च लवितं भासितं समंजुलादि, पेहितं साँवंग णिरिक्खणं । एतं सव्वं पि इत्थीणं ण णिज्झाए । जतो कामरागविवडणं कामम्मि राग वड्डेति ति कामरागविवडणं ॥ ५७॥ण केवलं चक्खुगतेसु । सविदिएसु चेव४२७. विसएसु मणुण्णेसु पेम णाभिणिवेसए । अणिञ्चं तेसि विण्णांतं परिणामं पोग्गलाण ॥ ५८ ॥ ४२७. विसएसु मणुण्णेसु० सिलोगो । सद्दादिसु विसएसु मणाभिरामेसु पेमं णाभिणिवेसए। तधा अमणुण्णेसु वि दोसं । किं पुण हियएण अत्थं वलंबिऊणं? इम-अणिचं तेसि विण्णातं तेर्सि इंदियविसयाण मणुण्णो अमणुण्णो वा परिणामो जतो अणिचो भणितो-“ते चेव सुन्भिसद्दा पोग्गला दुन्भिसहत्ताए परिणमंति, एवं दुब्भिसद्दा वि सुन्भिसद्दत्ताए परिणमंति, एवं रूवादयो" [ज्ञाताधर्म० श्रु० ११० १२ सू० ९२ पत्रं १७५ ] 125 अहवा ग्राहकविसेसेण परिणमंति, जधा-मणुण्णों वि अमणुण्णा,[अमणुण्णा] वि य मणुण्णा अधितिसमावण्णस्स । जं कण्णसोक्खेसु सद्देसु पेमं [सुत्तं ३९५] ति तं लेसाभिधाणमादिरंतेण सहेति । जं विसएसु मणुण्णेसु पेमं ति दुम्मेहपडिबोहणत्थं फुडतरमिदं, तहिं च सोइंदियावसरो, इह चक्टुंदियावसरेण सल्विंदिगतं अतो ण पुणरुत्तं एवमिति ॥ ५८॥ 20 १ वयमादि अवि मूलादर्शे ॥ २ सत्ता एवं मूलादर्श ॥ ३ प्रत्यपायोपदर्शनार्थम् ॥ ४ संसग्गो हाटी.॥ ५पणीयं रसखे १-२-३-४ जे. ॥ ६ चारुल्लवित सर्वामु सूत्रप्रतिषु ॥ ७ सापाङ्गम् ॥ ८पेम्मं खं ३-४॥ ९विण्णाय अचू० विना ॥ १०उ खं ४ शु• वृद्ध• हाटी.॥ ११ वलिपिऊणं मूलादर्श । अबलम्ब्य ॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy