SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ 15 १९८ णिज्जुत्ति-चुण्णिसंजुयं [अट्ठमं आयारप्पणिहिअज्झयणं ४२०. अण्णट्ठप्पगडं० सिलोगो । अण्णटुप्पगडं अण्णस्स ण साधुणो परिनिमित्तं, पकरिसकतं पगतं परिनिहितमेव, लीयंते जम्मि तं लेणं णिलयणमाश्रयः, तं अण्णहप्पगडं लेणं भयेन सेवेज । सयणं संथारो. आसणं कद्रपीढकादि. सयणासणमवि तहाविधमेव भयेज । उच्चारभूमीए संपण्णं सा जत्थ सुलभा, सव्वं जमुच्चरति पासवणादि [त]मुच्चारः। इत्थीहिं विवज्जितं, ण तासिं समीवे, विसेसवजितमिति तज्जातीएहिं 5 णपुंसकेहिं विवजिय, पसूहि अमिलादीहि विवजितं, तं भयेज इति वदृति ॥ ५१ ॥ थी-पसु-पंडगविवजिते लयणे संदसणादिदोसकारणविवजणथमिमं परिहरेजा४२१. विवित्ता य भवे सेज्जा णारीणं णे कधे कहं । . गिहिसंथवं न कुज्जा कुजा साधूहिं संथवं ॥ ५२ ॥ ४२१. विवित्ता य भवे सेजा सिलोगो । इत्थिमादीहि वियुता विवित्ता । एवंगुणा जदि भवे सेजा। 10 लयणमेव सेजा। तत्थ जैतिच्छोवगताण वि णारीणं सिंगारातिगं विसेसेण [ण] कधे कहं । तहा गिहिसंधवं न कुज्जा तेहिं संसग्गि परिहरे, आयरियादि-चरित्तसारक्खणत्थं कुज्जा साधूहिं संथवं ॥५२॥ को पुण निब्बंधो जं विवित्तलयणत्थितेणावि कहंचि उपगताण नारीण कहा ण कथणीया ? भण्णतिवत्स !, नणु चरित्तवतो महाभयमिदं इत्थीणाम कहं४२२. जहा कुक्कुडपोतस्स निच्चं कुललयो भयं । एवं खु बंभचारिस्स इत्थीविग्गहतो भयं ॥ ५३ ॥ ४२२. जहा कुकुडपोतस्स० सिलोगो। कुक्कुडो पक्खिविसेसो, तत्थ वि पोतो अजातपक्खो, तस्स जहा निचं सव्वकालं कुललयो मज्जारातो भयं पमादो । एवं एतेण प्रकारण खु इति भयनिरूवणे बंभवतचारिस्स इत्थीविग्गहतो विग्गहो सरीरं ततो, रूव-रूवसहगताणेगविकप्पं ति विग्गहग्गहणं, भयं ॥५॥ णिचं जतो इथिविग्गहतो सव्वावत्थं भयं तम्हा४२३. चित्तभित्तिं ण णिज्झाए णारिं वा सुतलंकितं । भक्खरं पिर्वं दट्ठणं दिट्टि पडिसमाहरे ॥ ५४ ॥ ४२३. चित्तभित्ति ण णिज्झाए. सिलोगो। चित्तभित्तिं ण णिज्झाए “इथिविग्गहतो भय"मिति अधिकारो तेण जत्थ इत्थी लिहिता तहाविधं चित्तभित्तिं ण णिज्झाए ण जोएज्जा । णारिं वा सुतलंकितं आभरणेहि सुविभूसितं । जता पुण चक्खुपहमागच्छति तदा भक्खरं पिव तं दट्टणं दिडिं पडिसमाहरे । जहा तिव्वकिरणजालेणमादिचं दट्टण तेयसा विकुंचिता दिट्ठी साहरिजति तथा चित्तभित्तिगतं सुयलंकितं वा णारिं दट्टण दिट्ठिपडिसमाहरणं करणीयं ॥ ५४॥ चित्तभित्तिगतमलंकितं वा ण णिज्झाए त्ति भणितं । सेसासु कहं ? भण्णति-एतमवत्थं पि४२४. हत्थ-पातपलिच्छिण्णं कण्ण-णासविकप्पितं । अवि वाससतिं णारिं बंभयारी विवजए ॥ ५५ ॥ १न लवे कहं सर्वेषु सूत्रादर्शपु ॥ २ यदृच्छोपगतानामपि ॥ ३ सुअलं सर्वेषु सूत्रादर्शेषु । सुयलं वृद्ध० । सुवलं. शुपा०॥ ४ पिय खं ३॥ ५°विगप्पियं खं १-२ शु० । 'वियप्पियं खं ३-४ । विगत्तियं जे. हाटी. भव०॥ ६ सई णा ख १-२ जे० शु० वृद्ध० । सयं णा खं ३-४ ॥• Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy