________________
१७०
णिज्जुत्ति- चुणिसंयं
[ सत्तमं वसुद्धिअयणं
अस्सा आगच्छंति, एवमविसेसाभिधाणे कयायि मिस्साणि वि भवतीति मुसा । अतो जाव णं ण विजाणेजा ताव जाति ति आलवे, जहा गोणजातीयादीणि दीसंति । एत्थ चोदेति - णणु ए[ गिंदिय - ]विगलिंदिए सु पुढविमादिसु पासाण- तुसारंगार - वायु-णग्गोह संख - कुंथु भमरातिसु पुल्लिंगप्पओगो, तहा महिया - ओस्सा - जाला- वातोलीचिंचा- सिप्पि - पिपीलि-मक्खिगातिसु य इत्थिलिंगणिद्देसो, सति णपुंसगत्तणे ण य जातिप्पयोगो पासाणजातियाति 5 तत्थ कहं ण मुसा ? | आयरिया भणति - लोगप्पसिद्धीए जणपदसच्चमिति ण दोसो | पंचिंदिएसु पुण विचित्तलिंगेसु लोगे वि नियमो अस्थि - जहा ग्राम्यपश्यसङ्गेष्वतरुणेषु स्त्री इति, तत्थ 'अयाणगा एते' त्ति परिभवदोसो संभवतीति अविजाणितूण जातिवयणं, णाते विसेसो वत्तव्वो ॥ २० ॥ थी - पुरिसतिरियाण चतुवयाण मुसापरहरणत्थमेकेकसो जहासंभवं वयणमुपदिङ्कं । समुदिताण चेवोवघातपरिहरणत्थमिदमुच्यते
10
20
३३४. तहेव मणुस्सं पसुं० सिलोगो । तहेवेति जहा पढमं अवयणीयमिदमुद्दि मणुस्स -[ पसु - ] पक्खि-सिरिसिवेसु जातिसद्दादेगवयणं थी- पुरिस-णपुंसगाविसेसो य, जतो सव्वेसु जतणा कातव्वा । मणुस्सा विदिता । पसू गो-महिस- अविकादयो । पक्खिणो हंसादयो । सिरीसिवा सप्पादयो । एतेसु थूलोऽयमिति, धूलो पुण विपुलसरीरो । पमेदिलो पगाढमेतो, अत्थूलो वि सुक्क - मेदभरितो त्ति भण्णति । वज्झो वारिहो । 15 तत्थ मणुस्सो पुरिसमेधादिसु, पक्खि-सिरीसिवा पक्खत्थं । पायिमो पाकारिहो, एत्थ वि जहासंभवं मणुस्सादयो । एताणि उवघातजणगाणि अवयणाणीति णो वदे ॥ २१ ॥
जता पुण थूलातिसु जातणादि तदुपलक्खणेण वा अवस्साभिधाणं संभवति त्ति तदा -
३३५. पैरिवृढे त्तिणं बूया बूया उवचिते त्तिय ।
३३४. तहेव मणुस्सं पसुं पक्खि वा वि सिरीसिवं ।
25
थूले पमेदिले वज्झे पायिमेत्ति य णो वदे ॥ २१ ॥
३३५. परिवूढे त्तिणं बूया० सिलोगो । “दृह दृहि वृह वृहि वृद्धौ” इति, परिवृढो मक्खणा दि परिगृहीतो । उवचितो मंसोवचएण । संजातो समत्तजोव्वणो । पीणितो आहारातितित्तो । महाकायो महासरीरो । सति अवस्सप्पयोयणे एवमालवे ॥ २२ ॥
पुवं मारणन्तियदोसभययो ण भण्णति जधा तहा परितावणादिदोसभयादिहापि —
संजाते पीणिते व व महाकाए त्ति आलवे ॥ २२ ॥
Jain Education International
३३६. तहेव गाओ दोज्झाओ दम्मा गोरहग त्ति य ।
वाहिमा रहजोगे त्तिणेवं भासेज्ज पण्णवं ॥ २३ ॥
३३६. तहेव गाओ दोझाओ ० सिलोगो । तहेवेति पढमेण अवयणीएण समाणया । गाओ दोझाओ त्ति आदिसद्दलोवो एत्थ, तेण महिसिमातीतो दोज्झाओ दुहणपत्तकालाओ । दम्मा दमणपत्तकाला, ते य अस्सादयो वि । गोजोग्गा रहा गोरहजोगत्तणेण गच्छंति गोरहगा, पंडुमधुरादीसु किसोरसरिसा गोपोतलगा अण्णत्थ वा तरुणतरुणारोहा जे रहम्मि वाहिनंति, अमदप्पत्ता खुलगवसभा वा ते वि । वाहिमा
१ माणुसं पक्खि पसुं वा वृद्ध० ॥ २ सरीसिवं खं २ ० । सरीसवं खं ३ ॥ ४ ३३५-३६ सूत्रश्लोकयुग्मं वृद्धविवरणे पूर्वापर विपर्यासेन वर्त्तते ॥ ५ यावि खं १-२-३ ॥ • जोगि प्ति खं ४ ॥
For Private & Personal Use Only
३ पाइने यत्ति नो जे० ॥ ६ जोग ति खं १-२-३ ।
www.jainelibrary.org