SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ 15 सुत्तगा० ३२६-३३] दसकालियसुत्तं । १६९ होले गोले वसुले ति देसीए लालणगत्थाणीयाणि प्रियवयणामंतणाणि । एतेहि 'माधुज्जहरणीयो थीजणो' ति सव्वेहिं इत्थियं णेव आलवे ॥ १५ ॥ सति पुण कारणे अवस्सभणितव्वे इमो पयत्तो जधा___३२९. णामहेजेण णं बूया इत्थीगोत्तेण वा पुणो। जहारिहमभिगिज्झ आलवेज लवेज वा ॥ १६ ॥ ३२९. णामहेजेण णं० सिलोगो । णामं चेव णामधेनं तेण बूया, यदुक्तं भणेज । विदितगोत्ता वा गोत्तेणं गोतमातिणा । पुणो इति णाम-गोत्तयो जं अविरुद्धतरं । जहारिहं पहुत्तण-वयोविसेस-ईसरत्तादीहि जा जं अरिहति लोगे, जधा वा ण विरुज्झति तहा अभिगिज्झ संचिंतेऊण आलवेज [लवेज वा, ईसि लवणमालवणं, अभिक्खं भासणं लवणं ॥ १६ ॥ इत्थिआमंतणातिसमणंतरं पुरिसवयणं तधेव ३३०, अज्जए पज्जए वा वि बप्पो चुल्लपितु त्ति य । ___ माउला भाइणेज त्ति पुत्ता णत्तुणिय त्ति य ॥ १७ ॥ ३३०. अजए पज्जए वा वि० सिलोगो । अजग-पजगो तहेव । बप्पो जणेता । चुल्लपिता पिउकणीयसो । मातुलादयो लोगविदिता । एतेसु वि बहवे दोस त्ति तेण णो एवमालवे ॥१७॥ जहा एताणि वयणाणि वजणिज्जाणि तहा३३१. हे भो हरे त्ति अण्ण त्ति भैट्टि सामिय गोमिय । हाल गोल वसुल त्ति पुरिसं णेवमालवे ॥ १८ ॥ ३३१. हे भो हरे त्ति० सिलोगो। हे भो हरे त्ति सामण्णमामंतणवयणं । अण्ण इति मरहट्ठाणं। भट्टि-सामिय-गोमिया पूयावयणाणि निद्देसातिसु सव्वविभत्तिसु । हाल इति पहुवयणं जहा परियंदति सुण्हा गहवतिस्स पुत्ता ! तुमं सि मे राया ।। चागणडियस्स पुत्तय ! हालस्स व किं घरे अत्थि १ ॥१॥ गोल वसुल [त्ति ] जुवाणप्रियवयणं । एतेसु वि दोससंभवो त्ति पुरिसं णो एवमालवे ॥ १८ ॥३० अवस्समालवेतव्वे पुण सति३३२. णामधेजेण णं बूया पुरिसगोत्तेण वा पुणो । जहारिहमभिगिज्झ आलवेज लवेज वा ॥ १९ ॥ ३३२. णामधे ण णं० सिलोगो । पुव्ववण्णितत्थो । णवरं पुरिसाभिधाणमिह जहारिहमभिगिज्ज्ञ जो जहा मणुस्सातिगो । अयमवि विजयविसेसो ॥ १९ ॥ मणुस्सेसु लिंगविसिट्ठमामंतणाति भणितं । णेवच्छाति-25 विसेसरहितेसु तिरिएसु दुक्खं लिंगावधारणं, विसिझलिंगता य पंचेंदिएसु, ण सेसेसु ति भण्णति ३३३. पंचेंदियाण पाणाण एस इत्थी अयं पुमं । जाव णं ण विजाणेज्जा ताव जाति त्ति आलवे ॥ २० ॥ ३३३. पंचेंदियाण पाणाण. सिलोगो। सोतातिसमग्गकरणा पंचेंदिया, पाणा इति जीवा, तेसिं दूरालोए लिंगविसेसाविभासणे सति चाभिधाणकारणे ण लोक इवाविसेसितं भणेज्जा । जहा-महिसीओ चरंति 30 १माधुर्यहरणीयः ॥ २ भायणे खं २-४ ॥ ३ पुत्ते खं १-२ शु०॥ ४ हे हो हले त्ति अण्णे तिखं १-२-३-१ जे. शु० ॥ ५भट्टा जे० शु०॥ ६ वसुले त्ति खं १-२-३-४ जे० ॥ दस. सु. २२ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy