SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ १६६ णिज्जुत्ति- चुणिसंजयं इति सव्वपदेसेसु अणुगतो, पात्रं पुण्णविवरीतं तेण । किं पुणो इति विसंदेहत्थं वदति तत्थ किं भाणितव्वं ? जतो एवं नेवच्छादीण य संदिद्धे वि दोसो ॥ ५ ॥ ३१९. तम्हा गच्छामो वक्खामो अमुगं वा णे भविस्सति । अहं वाणं करिस्सामि एसो वा णं करिस्सति ॥ ६ ॥ ]त्ति ३१९. तम्हा गच्छामो वक्खामो० सिलोगो । तम्हा इति पुव्वभणितो अत्थो कारणत्तेण निद्दिसति । गच्छामो त्तिणातं वट्टमाणकालो किंतु क्रियासमीवो । भणितं च - " वर्तमानसामीप्ये वर्तमानवद्वा " [ पाणि० ३ । ३ । १३१ ] । बहुवयणमवि गुरुसु निचं, कयायि अप्पाणे वि, “बहूण या विहारो” [ जातिपरिग्गहेण वा कीरति । वक्खामो ति अणागतकालमेव इमं वैदणं 'वक्खामो' इति ण भाणितव्वं, जतो बहुविग्घा परिमला (?), अमुगं वा गमणाति वत्थु अम्हं भविस्सति । अहमिति अप्पाणं निद्दिसति, किंचि 10 संर्ज माहि (१दि) कारियं करिस्सामि । एसो वा तहेव परं कहयति ॥ ६ ॥ गंतव्व वयणीय - भाविकरणीयाणि अणताणीति अक्काणि समुच्चारयितुम्, अतो तेसिं सव्वेसिं साहणत्थमिदमादिग्गहणमारभ्यते— ३२० एवमादि तु जा भासा एसकालम्मि संकिता । संपतोऽतीतमट्टे वा तं पि धीरो विवज्जए ॥ ७ ॥ 5 ३२०. एवमादि तु जा भासा० सिलोगो । एवं सद्दो प्रकारवयणे । आदिग्गहणेण सर्वक्रियाविसेसा 15 सूयिया, पढण थाणा -ऽऽसणादयो । एसे अणागते काले 'समए असंववहारो' त्ति खणाती तम्मि संकिता संदिद्धा तधा अण्णा वा समाणमिति । ण केवलमेस्से काले किं तु संपते वि । संपत इति वट्टमाणो, जधा - 'वट्टमाणो मासो संवच्छरो वा एरिसो, दिय- सप्पनिप्पत्तीहिं निप्फण्णं वा एसमं ति बहुवाघाते' ण वत्तव्वं । अतीते वि एवं ण वत्तव्वं, 'अतीते एतेण गहातिविकारेण अमुकसंवच्छरो एरिसो आसि' त्ति संकिते सति ण वत्तव्वं । एवं तं पि धीरो बुद्धिमं विवज्जए ण भणेजा ॥ ७ ॥ पुर्व कालपाहणं, इदाणिं कियापाहण्णं । अथवा एतस्स चैव अत्थस्स निरूवणत्थं भण्णति 20 [ सत्तमं वक्कसुद्धिअज्झयणं भण्णति - जो सक्खं मुसं ३२१. तैहेवाणागतं अट्टं जं वऽण्णऽणुवधारितं । संकितं पडुपण्णं वा एवमेयं ति णो वदे ॥ ८ ॥ ३२१. तहेवाणागतं अहं सिलोगो । तहा तेण पगारेण पुव्वभणितेण अणागतं अहं । एसस्स अणागतस्स य विसेसो - एसो आसण्णो, अणागतो विकिट्ठो । अणागतमहं ण निद्धारेज - जधा कक्की अमुको वा 25 एवंगुणो राया भविस्सति । जं वऽण्णं अण्णं अणागतातो अतीतं, तत्थ वि जं अणुवधारितं, जहा - दिलीपादयो एवंविधा आसी । अणुवधारितं अविण्णातं । संकितं संदिद्धं । पप्पण्णं वट्टमाणं । वट्टमाणमवि संकितं ‘एवमिदं’ इति अवधारणेण णो वदे - जधा अमुको राया अण्णो वा सुता-सुतीहिं एरिसो त्ति सराग दोसवय १ अमुगं मे भ° १ ॥ २ न अयम् ॥ ३ वचनम् ॥ ४ संयमादि कार्यम् ॥ ५ 'पयाऽदीतम' जे० ॥ सूत्र टोकयोः स्थाने सर्वासु सूत्रप्रतिषु हाटी० च निम्नोद्धृतं सूत्रश्लोकत्रयं वर्तते । तथाहि Jain Education International अईयम्मिय कालम्मी पप्पण्णमणागए। जमङ्कं तु न जागेज्जा एवमेयं ति नो वए ॥ १ ॥ अम्मिय कालम्मि पच्चुप्पण्णमण गए । जत्थ संका भवे तं तु एवमेयं ति नो वए ॥ २ ॥ आयम्मिय कालम्मि पशुप्पण्णमणागए । निस्संकियं भवे जं तु एवमेयं ति निद्दिसे ॥ ३ ॥ कालम्म स्थाने अट्टम्म जे०, कालम्मिं खं २, कालम्मी शु० । पशुप्पण्णमणा' स्थाने पचपन्ने अणा २, पपणे मणा खं ३ | निस्संकियं स्थाने नीसंकियं खं ३ जे० । एवमेयं स्थाने थोवथोवं हाटीपा० ॥ For Private Personal Use Only ६ अष्टम नवम www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy