SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ सुत्तगा० ३१४-१८ णिज्जुत्तिगा० १९३-९४ ] दसकालियसुत्तं ३१५. जा य सच्चा अवत्तव्वा० सिलोगो।जा इति उद्देसवयणं, चसद्दो समुच्चये, सच्चा अवत्तवा समुद्देसादिनिगृहणं । सच्चामोसा य एसा सच्चामोसा तत्थ जो विभागो मोसं तं एवं एयं (? पयं पयं) सच्चाए अवत्तव्वं सच्चामोसाए य जो विभागो मोसा । समासतो चतुम्विहाए भासाए जा जा बुद्धेहिं जाणएहिं अणाइण्णा अणायरिया ण तं भासेज पण्णवं पुव्वभणितं ॥२॥ __णिसेहो भणितो । विधिमुहेण सेसनिसेहणत्थमिदं भण्णति३१६. असच्चमोसं सच्चं च अणवजमकक्कसं । समुप्पेहितऽसंदिद्धं गिरं भासेज पण्णवं ॥ ३ ॥ ३१६. असच्चमोसं सच्चं च० सिलोगो। असच्चमोसा आमंतणादी, सच्चा आराहणी, तं असच्चमोसं सच्चं चेति । चसदेण दो वि समुच्चिऊण तत्थ अणवजं अमम्म-दुम्मणाति अकक्कसं भणितिविसेसेण अणिडुरं, प्रत्यग्रं वा कक्कसं जं अपुल्वमिव निद्दुत्त्तणेण, तमुभयमवि समुप्पेहित अभिसमिक्ख एवं समिक्खित-10 मसंदिद्धं गिरं भासेज पण्णवं ॥ ३ ॥ सावज-सकिरियातिविसेसणत्थं पुणो भण्णति३१७. एतं च अटुं अण्णं वा जं तु णामेति सासयं । सभासं सच्चमोसं पि तं पि धीरो विवजए ॥ ४ ॥ ३१७. एतं च अटुं अण्णं वा जं तु णामेति सासयं० सिलोगो । एतमिति सावजं कक्कसं च, अण्णं सकिरियं “अण्हयकरी छेदकरी"[ ] एवमादिअत्थाधारं वयणमिति इहमत्थग्गहणं । 15 जमिति उद्देसवयणं, तुसद्दो विसेसणे, कारणे जयणाए किंचि भासेन्ज, सासतो मोक्खो तं णामेति भजति । जं मोक्खसाहणविग्धभूतत्तणेण भासा जा अप्पणो भासा सा पुण साधुणो अब्भणुण्णात त्ति सच्चा, तं सभासामसच्चामोसामपि तं पढममन्भणुण्णातामवि 'मोक्खविग्धभूत' त्ति तं पि धीरो विवजए॥४॥ अप्पदुद्रुणावि भावेण वितहपरिहरणत्थमिदं भण्णति३१८. वितहं पि तहामुत्तिं जं गिरं भासते णरो । तम्हा से पुट्ठो पावेणं किं पुणो जो मुसं वदे ? ॥ ५ ॥ ३१८. वितहं पि तहामुत्तिं० सिलोगो । अतथा वितहं अण्णहावत्थितं, अविसद्देण केणति भावेण तधाभूतमवि मोत्तिं सरीरं तम्विहणेवच्छाति, जहा पुरिसमित्थिनेवच्छं भणति 'सोभणे इत्थी' एवमादि "पुरिसादीया धम्मा" [ ] इति णरवयणं । तम्हा ततो वयणातो स इति भासमाणनिद्देसो, पुट्ठो १“[जा य सचा अवत्तब्वा० सिलोगो]। जाय इति अणिहिट्ठा, अवत्तव्या पुश्वभणिया, ण वत्तव्वा अवत्तव्वा, सावज ति वुत्तं भवइ । तं अवत्तव्यं १ मोसं २ सच्चामोसं च ३ एयाओ तिणि वि, चउत्थी वि 'जा य बुद्धेहिऽणाइण्णा 'गहणे असच्चामोसा वि गहिता, उक्कमकरणे मोसा वि गहिता, एवं बंधाणुलोमत्थं, इतरहा सच्चाए उवरि मोसा भाणियब्वा। "गंथाणुलोमताए विभत्तिमेदो व वयणभेदो वा । थी-पुंसलिंगभेदो व होज्ज अत्थं अमुचंतो ॥१॥" जा य बुद्धहऽणाइण्णा ण तं भासेज पण्णवं । तो तासिं चउण्हं भासाणं वितिय ततियाओ नियमान वत्तव्वाओ, पढम-चउत्थीओ जा य बुद्धे हऽणाइण्ण ति, तत्थ वुद्धा तित्थकर-गणधरादी तेहिं णो आइण्णा अणाइण्णा । अणाचिण्णा णाम नोवदिट्ठा भासिया वा। बुद्धा हि भगवंतो ण सर्व सच्चमायरंति, जधा-अस्थि केइ गाहा पक्खी वा दिट्ठा!, तत्थ भणंति-णस्थि । असच्चामोसाए य जाओ सावजाओ आमंतणादिणीओ ताओ अणाचिन्नाओ बुद्धाणं ति, उच्चेण वा सद्देण परियट्टणं रातीए, एवमादि जं सावजं ण तं बुद्धिमता भासियव ति ॥” इति वृद्धविवरणे ॥ २ असावज हाटी.॥ ३ समुप्पेहमसं खं १-२-३-४ जे० शु०। समुपेहिय असं बृद्ध । संपेहियमसं हाटी० ॥ ४ च खं ३-४ ॥ ५ तहामोत्ति खं २-४ जे. शु०॥ ६ सो अचू० विना ॥ ७ पुण खं १-४ शु० हाटी० वृद्ध० । पुणं खं २-३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy