________________
१५०
णिज्जुत्ति-चुण्णिसंजुयं
[छटुं धम्मत्थकामज्झयणं इमो दसविधो समणधम्मो__खंती १ य मदव २ लव ३ मुत्ती ४ तव ५ संजमे ६ य बोद्धव्वे ।
सचं ७ सोयं ८ आकिंचणं ९ च बंभं १० च जइधम्मो ॥ ४ ॥ १५१ ॥ खंती य महवऽजव० गाधा । जहा दुमपुप्फिताए [ पत्रं १२] ॥ ४ ॥ १५१ ॥
धम्मो एसुवदिवो अत्थस्स चउविहो उ णिक्खेवो।
ओहेण छबिहऽत्थो चउसटिविहो विभागेणं ॥५॥१५२॥ धम्मो एसुवदिट्ठो० गाहा । अत्थो भण्णति-सो चउव्विहो । नाम-ठवणातो गतातो । दव्वत्यो हिरण्णादी । भावत्थो दुविहो-पसत्थो अप्पसत्यो य । पसत्थो नाण-दसण-चरित्ताणि । अप्पसत्यो अण्णाण-अविरतिमिच्छत्ताणि । सो दव्वत्यो संखेवण छव्विहो, वित्थरतो चउसटिविहो ॥५॥१५२॥ छव्विहो
धण्णाणि १ रयण २ थावर ३ दुपय ४ चउप्पय ५ तहेव कुवियं च ।
ओहेण छबिहऽथो एसो धीरेहिं पण्णत्तो॥ ६ ॥ १५३ ॥ दारगाहा ॥ धण्णाणि रयण गाधा । धण्णाणि १ रयणाणि २ थावरं ३ दुपयं ४ चउप्पयं ५ कुवियं ६ एसो ओहेण छव्विहो अत्थो ॥६॥१५३ ॥ छविहातो इमो चउसट्ठिविहो णिप्फजति
चउवीसं चउवीसं तिग-दुग-दसहा य होयऽणेगविहो । 15 सव्वेसिं पि इमेसिं विभागमह संपवक्खामि ॥७॥१५४॥
चउवीसं चउवीसं० गाहा । चंउव्वीसं धण्णाणि । चउव्वीसं रयणाणि वि । थावरं ३ । दुपयं २। चउप्पयं दसविधं । कुवियं अणेगविधं, तं पुण एगमेव । एते भेदा संपिंडिया चतुसट्ठी भवंति ॥ ७॥१५४ ॥
धण्णाणि चउव्वीसं इमाहिं दोहिं गाहाहिं भण्णंतिधर्षणाणि चउव्वीसं जव १ गोधुम २ सालि ३ वीहि ४ सट्ठीया ५। कोदव ६ अणुया ७ कंगू ८रालग ९तिल १० मुग्ग ११ मासा य १२॥८॥१५५॥ अतसि १३ 'हिरिमिथ १४ तिउडग १५ निफार्वं १६ ऽलिसिंद १७ रायमासा य १८ । इक्खू १९ आसुरि २० सुवरी २१ कुलत्थ २२ तह धनग २३ कलाया २४ ॥९॥१५६॥ दारं।
धण्णाणि चउब्बीसं० गाधा । अतसि हिरिमिंथ० गाधा । जवगोधूम-साली-विधी प्पसिद्धा । सट्टिका सालिभेदो। कोदव-अणुका पसिद्धा । कंगुंगहणेणं उड्कंगूए गहणं । जे पुण अवसेसा 25 कंगुमेदा सो रालओ। तिल-मुग्ग-मास-अयसीओ विदियाओ । हिरिमिंथा कालचणगा । तिपुडा
चणगजाती । णिप्फावा वल्ला । अलिसिंदा चवलगा । रायमासा ते चेव बा(?पा)रसकुलादिसु । [इक्खू पसिद्धा । ] आसुरी रायिया । तूयरी आढती । कुलत्था पसिद्धा । धण्णातो कोथुभरीओ। कलाया वट्टचणगा । एताणि चउव्वीसं धण्णाणि ॥८॥९॥१५५ ॥१५६ ॥
15
१धण्णाई पु० वी०॥ २चउवीसा चउवीसा वी. सा. ॥ ३ हा अणेगविह एव वी. सा.॥ ४ गमिह वी० ॥ ५ पच्छई धण्णाणि मूलार्दो॥ ६धण्णाई खं० पु. वी. सा० ॥ ७ हिलिमिथ खं० । हिरिमंथ पु० वी । हरिमंथ सा०॥
व १६ सिलिंदबं. पु. वी. सा. हाटी.॥९क्खू १९ मसूर २० ख० पु. वी. सा. हाटी• वृद्ध०॥ १० “काः उदकः" इति हारिमाची॥ ११ “तिपुडया लंगचनया। णिप्फावा वल्ला । मसूरा मालवविसयादिसु । चवलगा रायमासा । इक्सतुंडगादिसासियो राहयातो (!)। तुवरी आढगी।" इति वृद्धविवरणे ॥ १२ “शिलिन्दा मकुष्टाः । राजमाषाः चवलकाः।" हारि०वृत्ती॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org