SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ सुत्तगा० २४६-२४९ णिज्जुत्तिगा० १४८-५०] दसकालियसुत्तं । १३९ पज्जुवासमाणा णिहुयप्पाणो-धं तुम्भं आयारगोयरो?, आयारस्स आयारे वा गोयरो आयारगोयरो। गोयरो पुण विसयो ॥ २॥ एवं सविणयचोयणाणतरमेव २४८. तेसि सो णिहुतो दंतो सत्रभूतसुहावहो । सिक्खाए सुसमाउत्तो आइक्खति वियक्खणो ॥ ३ ॥ २४८. तेसिं सो निहुओ० सिलोगो । तेसिं रायादीणं सो अधिकओ गणी णिहुतो सुसमाहित- पाणि-पादो, दंतो इंदिय-नोइंदिएहिं, भूताई-जीवा, सव्वभूताण सुहमावहति सव्वभूतसुहावहो, सिक्खाए दुविहाए वि [सुसमाउत्तो] सुटु समाउत्तो आइक्खति कहयति वियक्खणो पंडितो ॥३॥ ___ अह सो भगवं जहोववण्णियगुणो गणहरो ते रायायिगे धम्मस्सवणमुवगते निहुते तम्मुहाभिमुहे समामंतेमाणो भणति-सोम्ममुहा!, २४९. हंदि ! धम्मत्थकामाणं निग्गंथाण सुणेह मे । आयारगोयरं भीमं सगलं दुट्ठियं ॥ ४ ॥ २४९. हंदि ! धम्मत्थकामाणं० सिलोगो । हंदिसदो उवप्पदरिसणे । एवं उवप्पदरिसेति-जमहमितो परं आयारगोयरमुपदिसीहामि एतदुक्तं पडिवजह हियएण कम्मुणा योववादेध । धम्मस्स अत्थं कामयंतीति धम्मत्थकामा तेसिं निग्गंथाण सुणेह, आमंतणमिदं रायादीणं, मे इति मम । आयारगोयरो भणितो तं, भीममिति भयाणगं कातराणं, सगलं अखंडं, दुरहिट्टयं दुक्खं तमभिट्टइ ति ॥ 10 ____ अक्खरत्योववण्णणाणतरं “धम्मत्थकामाणं" ति एतस्स वित्थरत्थो भण्णति-धम्मो अत्यो काम इति तिण्णि वि परूविज्जति । धम्म इति दारं-तस्स चउव्विहो निक्खेवो जहा दुमपुफियाए । इह लोउत्तरो भण्णति । सो इमो धम्मो बाविसतिविहो अगारधम्मोऽणगारधम्मो य । पढमो य बारसविहो दसहा पुण 'बितियओ होइ ॥२॥१४९॥ धम्मो बाविसतिविहो० गाहा। लोउत्तरो भावधम्मो मुहेण पाविसतिविहो । सो विमजमाणो दुविहो भवति. तं०-अगारधम्मो अणगारधम्मो य । अगारधम्मो बारसविहो, अणगारधम्मो दसविहो । एसो दुविहो वि मेलिज्जमाणो बाविसतिविहो भवति ॥ २॥१४९॥ इमो बारसविहो अगारधम्मो पंच य अणुवयाइं गुणवयाइं च होंति तिण्णेव । सिक्खावया य चउरो गिहिधम्मो बारसविहो ॥३॥१५०॥ पंच य अणुवयाई० गाहा । थूलगपाणातिवात-मुसावात-अदत्तादाणवेरमणं सदारसंतोसो इच्छापरिमाणमिति अणुव्वताणि । दिसिव्वत-उवभोगपरिमाण-अणट्ठाडंडवेरमणाणीति तिण्णि गुणव्वताणि । सामायियदेसावकासिय-पोसहोववास-अतिहिसंविभाग-अपच्छिममारणंतियसंलेहणाझूसणा इति चत्तारि सिक्खावताणि जधा पचक्खाणनिनुत्तीए [भाव० नि० हाटी० पत्र ८११ तः ३९ गयनियुक्तिः ] ॥३॥१५॥ 20 १णिग्गओ दंतो खं ३ ॥ २ आइक्खिज वि ख ४॥ ३ सो धिकओ गणिं णितो सुस मूलादशैं ॥ ४ अधिकृतः प्रस्तुतः ॥ ५हंद! अचूपा० ॥ ६ दुरहिडियं खं १ जे० शु०॥ ७ कर्मणा चोपपादयत ॥ ८बावीसविहो ख• पु. वी. सा०॥ ९ बीयओ सा०॥ १० °याई च सा.॥ १अ सा०॥ १२ अहासंविभाग मूलादर्श । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy