SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ सुत्तगा० ९९-१०५] दसकालियसुत्तं । १०२. गोयरग्गपविट्ठो उ. सिलोगो । पुव्वं चेव उच्चारातीउवओगो कातव्वो, मा गोयरग्गगतस्स भविस्सति । जदि पुण वावडताए अकओवओगो गोयरमुपगतो कतोवयोगस्स वा किह वि होज ततो वच-मुत्तं ण धारणीयं । भणितं चमुत्तनिरोहे चक्खं वञ्चनिरोहे य जीवियं चयति । उढनिरोहे कोढं सुक्कनिरोहे भवे अपुमं ॥१॥ [ओघनि० गा० १९७] अधारणे सति किं करणीयम् १ उच्यते-ओवासं फासुयं णच्चा सहायहत्थे भायणाणि दाऊण विहिणा पाणगमुपादाय अणावायमसंलोए वोसिरितव्वं । अणुण्णाते भगवता ओवासे भावासण्णे, जस्स पुरोहडादि तेण अणुण्णाते रायमग्गादौ वा ॥ २०॥ जहा गोयरग्गगतस्स मुत्त पुरीसधारणमात-संजमोवघातिकं एवमिदमपीति भण्णति१०३. णीयदुवौर-तमसं कोहगं परिवजए । ____ अचक्खुविसओ जत्थ पाणा दुप्पडिलेहगा ॥ २१ ॥ १०३. णीयदुवारतमसं० सिलोगो । णीयं दुवारं जस्स सो णीयदुवारो, तं पुण फलिहय वा कोट्टतो वा जओ भिक्खा नीणिजति, पलिहतदुवारे ओणतकस्स पडिमाए हिंडमाणस्स खद्धवेउब्वियाति उड्डाहो । णीयदुवारत्तणेण वा तमसो जो कोट्ठओ जत्थ पिपीलिकादयो पाणा चक्खुणा अविसयो ति दुप्पडिलेहगा दुरुवलक्खा इति दायगस्स उक्खेव-गमणाती ण सुज्झति, अतो तं कोढगं भिक्खगहणं प्रति समंततो वजए 15 परिवजए ॥ २१ ॥ नीयदुवार-तमसातो अचक्खुविसओ त्ति वज्जितं भिक्खगहणं । पगासातो वि नत्थि गहणं इमेहिं कारणेहिं१०४. जत्थ पुप्फाणि बीयाणि विप्पइण्णाणि कोट्ठगे। अधुणोवलित्तं ओल्लं दट्टणं परिवज्जए ॥ २२ ॥ १०४. जत्थ पुप्फाणि सिलोगो । जत्थ जम्मि पुप्फाणि उप्पलातीणि अभिणबुक्खयसच्चित्ताणि, 20 बीयाणि वा सालिमादीणि, विविहं पकिण्णाणि कोट्ठगदुवारपहेसु दुपरिहराणि दायगस्स, किं च अधुणोवलित्तं ओल्लं, उवलित्तमेत्ते आउक्कातो अपरिणतो निस्सरणं वा दायगस्स होजा अतो तं [परि वजए ॥ २२ ॥ सुहुमकायजयणाणंतरं बादरकायजयणोवदेस इति फुडमभिधीयते - १०५. एलगं दारगं साणं वच्छतं वा वि कोट्ठए । उल्लंधिया ण पविसे विऊहित्ताण वै संजए ॥ २३ ॥ ___25 १०५. एलगं दारगं साणं० सिलोगो । एलगो बक्करओ, दारओ चेडरूवं, साणतो सुणतो, वच्छतो गो-महिसतणयो, पहाणेण पुलिंगाभिधाणमितराओ चित्त (१ वि तू)। उल्लंघणं उप्परेण गमणं, विऊहणं उप्पीलणं । एत्थ पञ्चवाता-एलतो सिंगेण फेट्टाए वा आहणेजा । दारतो खलिएण दुक्खवेजा, सयणो वा से अप्पत्तिय-उप्फोसण-कोउयादीणि पडिलग्गे वा गेण्हणातिपसंगं करेजा । सुणतो खाएज्जा । वच्छतो वितत्थो बंधच्छेय-भायणातिमेदं करेजा । वियूहणे वि एते चेव सविसेसा ॥ २३ ॥ एलगादीण थूलाण परिहरणमुपदिढं । 30 अतो सण्हतरेहिं वि तु-असंसत्तं० । अहवा अजुत्तं उल्लंघणातिकायचेट्टापरिहरणं भणितं । दिट्ठीए वि १ गेलण्णं वा भवे तिस वि इति ओघनियुक्तौ पाठः॥ २ वारंत अचू० विना ॥ ३वि खं ४॥ द.सु. १४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy