SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ १०४ णिज्जुत्ति-चुण्णिसंजुयं [पंचमं पिंडेसणज्झयणं पढमो उसओ ९९. रण्णो गहवतीणं च रहस्सारक्खिताण य । __ संकिलेसकरं ठाणं दूरतो परिवज्जए ॥ १७ ॥ ९९. रणो गहवतीणं च० सिलोगो । रोया भूमीवती । गिहवइणो इन्भादतो । रहस्सारक्खिता रायंतेपुरवरा-ऽमात्यादयो । एतेसिं संकिलेसकरं ठाणं जत्थ इत्थीतो वा रातिं वा पतिरिक्कमच्छंति मंतंति वा 5 तत्थ जदि अच्छति तो तेसिं संकिलेसो भवति-किं एत्य समणयो अच्छति ? कत्तो त्ति वा ?, मन्त्रभेदादि संकेजा, अतो तं थाणं दूरतो परिवज्जए ॥ १७ ॥ भेक्खग्गाहिणो साधुस्स थाणमुपदिटुं । इदं तु मिक्खाए थाणमुवदिस्सति 'जतो मग्गियव्वा ? ण वा ?' एवमिदं सिलोगसुत्तमागतं१००. पडिकुट्ठ कुलं ण पविसे मामकं परिवजए। अँच्चियत्त कुलं ण पविसे चियत्तं पविसे कुलं ॥ १८ ॥ 10. १००. पडिकुट्ट कुलं ण पविसे० सिलोगो । पडिकुटुं निंदितं, तं दुविहं-इत्तिरियं आवकहियं च, इत्तिरियं मयगसूतगादि, आवकहितं चंडालादी, तं उचयमवि कुलं ण पविसे । कुलं उक्तं । मामकं परिवजए ‘मा मम घरं पविसंतु' त्ति मामकः, सो पुण पंतयाए इस्सालयताए वा । अच्चियत्त कुलं ण पविसे, अचियत्तं अप्पितं, अभिट्ठो पवेसो जस्स सो अचियत्तो, तस्स जं कुलं तं न पविसे, अहवा ण चागो जत्य पवत्तइ तं दाणपरिहीणं केवलं परिस्समकारी तं ण पविसे । चियत्तं इट्टणिक्खमण-पवेसं चागसंपण्णं वा तहाविधं 15 पविसे कुलं ॥१८॥ पडिकुट्ठ-मामका-ऽचियत्तवज्जणमुपदिटुं । इहावि ते दोसा संभवंतीति भण्णति १०१. साणी-पावारपिहितं अप्पणा ण अवंगुरे । कवाडं णो पणोलेज्जा ओग्गॅहं सिअ जाइया ॥ १९ ॥ १०१. साणीपावारपिहितं. सिलोगो । सणो वक्वं, पडी साणी । कप्पासितो पडो सरोमो पावारतो। पडिसिरातीहिं वा पिहितं ठइतं, तं संतं ण अवंगुरेज । किं कारणं ? तत्थ खाणे-पाण-सँइरालाव-मोहणा20 रंभेहिं अच्छंताणं अचियत्तं भवति, तत एव मामकं लोगोवयारविरहितमिति पडिकुट्ठमवि । तत्थ जणा भणंति-एते बइल्ला इव अग्गलाहिं रंभियव्वा । तहा कवाडं णो पणोलेजा, कवाडं दारप्पिहाणं तं ण पणोलेज्जा, तत्थ त एव दोसा यत्रे य सत्तवहो। होज कारणं पवेसे अतो ओग्गहं सिअ जाइया तविहे पओयणे अणुण्णविय अवंगुरेजा वा पणोलेजा वा ॥ १९ ॥ पडिकुट्ठादिविवजणत्थमिदमवि पवयणउवघातियं परिहरेतव्वमिति१०२. गोयरग्गपविठ्ठो उ वच्च-मुत्तं ण धारए । ओवीसं फासुयं णच्चा अणुण्णाते तु वोसिरे ॥२०॥ 25 १रहसाऽऽरक्खियाण य हाटी० । रहसाऽऽरक्खियाणि य खं १-२-४ शु। रहस्साऽऽरक्खियाणि य जे०॥ २“रण्णो रहस्सट्ठाणाणि गिहवईणं रहस्सट्ठाणाणि आरक्खियाणं रहस्सट्ठाणाणि, संकणादिदोसा भवति । चकारेण अण्णे वि पुरोहितादि गहिया । रहस्सट्राणाणि नाम गुज्झोवरगा, जत्थ वा राहस्सियं मंति । एताणि ठाणाणि संकिलेसकरराणि भवंति, सवणगो एत्थ, इत्थियाइए हिय-णटे संकणादिदोसा भवंति, तम्हा दूरतो परिवजए ।" इति वृद्ध विवरणे । वृद्धविवरणसंवादिन्येव हारिभद्री टीका वर्तते ॥ ३ मामगं अचू० विना ॥ ४ अचियत्त अचू० विना ॥ ५ अप्रियम् ॥ ६नावपंगुरे अचू० जे० विना। नाववंगुरे जे०॥ ७ ओग्गहसि अजाइया अचू० विना । ओग्गहं से अजातिया अचू० मुद्रितपत्र ६ पति ८॥ ८ खयम् ॥ ९ खान-पानखैरालाप-मोहनारम्भैः ॥ १० °सउराला मूलादर्श ॥ ११ “कवाडं लोगपसिद्धं, तमवि कवाडं साहुणा णो पणोल्लेयव्व, तत्थ पुन्वभणिया दोसा सविसेसयरा भवंति । एवं उग्गहं अजाइया पविसंतस्स एते दोसा भवन्ति । जाहे पुण अवस्सकजं भवति 'धम्मलाभों एत्य सावयाणं अत्थि जति अणुवरोधो तो पविसामो।" इति वृद्धविवरणे । श्रीहरिभद्रपादैरेतदनुसार्येव व्याख्यातमस्ति खवृत्तौ ॥ १२ ओगासं शु० ॥१३ अणुण्णायम्मि वो खं १-३-४ जे० । अणुन्नावेत्तु वो वृद्ध० हाटी । अणुनविय वो खं २ शु०॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy