SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ सुत्तगा० ७६-८२ णिज्जुत्तिगा० १४४] दसकालियसुत्तं ८१. तवो-गुणपहाणस्स० सुत्तं । तवो बारसविहो, गुणा णाण-दसण-चरित्ताणि, तवो गुणा य पहाणा जस्स सो तव-गुणप्पहाणो तस्स । उज्जुमति० उज्जुया मती उज्जुमती-अमाती, खंति-अकोहणो, उज्जुमतीसमाणजातियसंसद्दणेण अरागी, खमाए अदोसो, संजमे सत्तरसविहे रतो संजमरतो तस्स । परीसहे बावीसं जिणंतस्स । जहुद्दिद्वगुणस्स सुलभिता सोग्गती तारिसगस्स ॥५०॥ छज्जीवणियज्झयणएगहिताणि, तं० जीवा-जीवाभिगमो आयारो चेव धम्मपण्णत्ती । तत्तो चरित्तधम्मो चरणे धम्मे य एगहा ॥३०॥ १४४॥ ॥छन्नीवणियाणिज्जुत्ती सम्मत्ता॥ जीवा-जीवाहिगमोर गाहा सिद्धा ॥ ३०॥ १४४ ॥ चउत्थं छज्जीवणियअज्झयणमुपदिटुं । उपसंहरणत्थं भण्णति८२. इच्चेयं छज्जीवणियं सम्मट्ठिी सदा जते। दुलभं लभित्तु सामण्णं कम्मणा ण विरोहेजा ॥ ५१ ॥ त्ति बेमि ॥ ॥ छज्जीवणिया सम्मत्ता॥ ८२. इच्चेयं० सिलोगो। इतिसद्दो प्रकारे । एयमिति अणंतरुद्दिष्टुं पञ्चक्खीकरेति, एवमणेगप्रकारं दरिसितं एतं छज्जीवणियं प्रति इति वाक्यशेषः, सम्मट्टिी सदा सव्वकालं जते जतेज्जा, अहवा जैते णिततप्पा 15 दुलभं भवसतेसु लभित्तु प्राप्य समणमावं सामण्णं असमणपातोग्गेणं कम्मुणा ण विराहेजा । अहवा दुल्लभं लभित्तु सामण्णं कम्मुणा छज्जीवणियजीवोवरोहकारकेण "ण विराहेजासि” मज्झिमपुरिसेण वपदेसो, एवं सोम्म ! ण विगणीया छक्कातो। इतिसद्दो परिसमत्तिविसते । बेमीति पारम्पर्यमाह ॥५१॥ णातम्मि गेण्हित० गाहा । सबेसि पि णताणं० गाहा । दो वि पुव्वमणितातो ॥ जीवा १ ऽजीवाहिगमो २ चरित्त ३ जयणो ४ वदेस ५ फललामा ६ । पढमं चिय उद्दिट्ठा छजीवणियापहाणत्था ॥१॥ ॥ छन्नीवणियाए चुण्णी समत्ता ॥४॥ 20 १ एतत्सूत्रगाथानन्तरं चूर्णिद्वये हारिभद्रीवृत्ती सुमतिसाधुवृत्तावपि चाव्याख्याता एका सूत्रगाथा सर्वेष्वपि सूत्रादर्शष्वधिका उपलभ्यते पच्छा वि ते पयाया खिप्पं गच्छंति अमरभवणाई । जेसि पिओ तवो संजमो य खंती य बंमचेरं च ॥ खं १-२-३-४ जे० शु०॥ २विराहेजासि ॥ त्ति खं १-२-३-४ जे. शु० वृद्ध. अचूपा०॥ ३ 'यतः' नियतात्मा ॥ दस० सु. १३ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.001151
Book TitleAgam 42 mool 03 Dashvaikalik Sutra
Original Sutra AuthorShayyambhavsuri
AuthorBhadrabahuswami, Agstisingh, Punyavijay
PublisherPrakrit Granth Parishad
Publication Year2003
Total Pages323
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy